________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [७] ........ मूलं [१८६] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
[१८६]
गाथा ||२..||
कल्प.सुबो-संबच्छरे काले गच्छह ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीमल्लिनिर्वाणाचतुष्पञ्चाशद्वर्षाणां श्रीजिनानां व्या०७ लक्षैः श्रीमुनिसुव्रतनिर्वाणं, ततश्चैकादशलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, पुस्तकलि॥१४॥
18|उभयमिलितं च सूत्रोक्तं मानं भवति ॥ (१८६) ॥ १९ ॥ (अरस्स णं अरहओ जाव पहीणस्स) अरनाथस्य खनस्य
अर्हतः यावत् प्रक्षीणस्य (एगे वासकोडिसहस्से विइकते ) एक वर्षकोटीनां सहस्र व्यतिक्रान्तं (सेसं जहा|| मल्लिस्स) शेषः कालः मल्लिनाथबद् ज्ञेयः (तं च एयं) स चायं (पंचसहि लक्खा) पञ्चषष्टिलेक्षाः (चउ-18 |रासीहं च वाससहस्साई विश्कताई) चतुरशीतिवर्षसहस्राणि च व्यतिक्रान्तानि (तमि समए महावीरो।। | निव्वुओ) तस्मिन् समये महावीरो निर्वाणं गतः (तओ परं नव वाससयाई विइक्कताई) ततः परं नव वर्ष-11 शतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य वर्षशतस्य (अयं असीइमे संवच्छरे काले||| गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति (एवं अग्गओ जाव सेयंसो ताव दहब्बं) अयमेव पाठः अग्रतः यावत् श्रेयांसस्तावत् द्रष्टव्यः, श्रीअरनिर्वाणाद्वर्षाणां कोटिसहस्रेण श्रीमल्लिनिर्वाणं ततश्च पश्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१८७)॥१८॥ 8 (कुंथुस्स णं अरहओ जाव पहीणस्स) कुन्थुनाथस्य अर्हतः यावत् प्रक्षीणस्य (एगे चउभागपलिओवमे ॥१४॥ 18 बिहकते ) एकः चतुर्थो भागः पल्योपमस्य व्यतिक्रान्तः (पंचसहि च सयसहस्सा) पञ्चषष्टिलक्षाः ( सेसं
जहा मल्लिस्स) शेषं मल्लिनाथवद् ज्ञेयं, श्रीकुन्युनिर्वाणाद्वर्षकोटिसहस्रन्यूनपल्योपमचतुर्थभागेन श्रीअरनि
दीप
अनुक्रम [१८३]
~307