________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
....... व्याख्यान [७] .......... मूलं [१८४] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
KA
प्रत
सूत्रांक [१८४] गाथा ||२..||
यावत् सर्वदुःस्वपक्षीणस्य (पंच वाससयसहस्साई) पञ्च वर्षाणां लक्षाः (चउरासीई वाससहस्साई) चतुरशी-18श्रीजिनानां तिवर्षसहस्राणि (नव य वाससयाई विइक्ताई) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वासस- पुस्तकाल
खनस्सचायस्स) दशमस्य वर्षशतस्य (अयं असीइमे संबच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो
न्तराणि IS गच्छति । श्रीनमिनिर्वाणात् पश्चभिर्वर्षाणां लक्षः श्रीनेमिनिर्धाणं, ततश्चतुरशीतिसहस्रनवशताशीतिवर्षाति
क्रमे च पुस्तकवाचनादि ॥ (१८४) ॥ २१॥ (मुणिमुव्वयस्स णं अरहओ जाच सव्वदुक्खप्पहीणस्स ) मुनि-1 सुव्रतस्य अर्हता यावत् सर्वदुःखप्रक्षीणस्य ( इकारस वाससयसहस्साई) एकादश वर्षाणां लक्षाः (चउरासीइंच वाससहस्साई) चतुरशीतिवर्षसहस्राणि (नव वाससयाई विइताई) नव वर्षशतानि च व्यतिकान्तानि (दसमस्स य वाससयस्स) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सर: कालो गच्छति, श्रीमुनिसुव्रतनिर्वाणात् षष्ट्या वर्षाणां लक्षैः श्रीनमिनिर्वाणं ततश्च | पञ्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, अत्र च मुनिसुव्रतनमिनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भवति, एवं सर्वत्र ज्ञेयम् ॥ (१८५) ॥ २०॥
(मल्लिस्स णं अरहओ जाव पहीणस्स) मल्लिनाथस्य अर्हतः यावत् प्रक्षीणस्य (पण्णहि वाससयसहस्साई) पञ्चपष्टिवर्षाणां लक्षाः (चउरासीइंच बाससहस्साई) चतुरशीतिवर्षसहस्राणि (नव वाससयाई विइकताई)नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयरस) दशमस्य वर्षशतस्य (अयं असीइमे
दीप
Dheeseaeselcerseeeeeesesesesed
अनुक्रम [१८०]
CaMEducutom
o nal
- 306