________________
कल्प
सूत्र
प्रत
सूत्रांक
[१८२ ]
गाथा
||3..||
दीप अनुक्रम
[१७७]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [७] ..........
मूलं [१८२] / गाथा [२...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
कल्प. सुबो
व्या० ७ ॥१४०॥
----------
पक्ष: (आसाढसुद्धे) आषाढ शुद्धः (तस्स णं आसादसुद्धस्स अट्ठमीपखेणं) तस्य आषाढशुद्धस्य अष्टमी दिवसे (उपि उर्जित सेलसिहरंसि ) उज्जयन्तनामशैलशिखरस्य उपरि (पंचहिं छत्तीसेहिं अणगारसहिं सद्धि ) पञ्चभिः पत्रिंशद्युतैः अनगारशतैः (५३६) सार्द्धं (मासिएणं भत्तेणं आपाणएणं) मासिकेन अनशनेन अपानकेन- जलरहितेन ( चित्तानकखत्तेणं जोगमुवागणं ) चित्रानक्षत्रे चन्द्रयोगं उपागते सति (पुत्र्वर सावरत्तकालसमयंसि ) मध्यरात्री (निसजिए कालगए, जाव सब्वदुक्खप्पहीणे ) निषण्णः सन् कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ (१८२) || अथ नेमिनिर्वाणात् कियता कालेन पुस्तक लिखनादि जातमित्याह - ( अरहओ णं अरिनेमिस्स ) अर्हतः अरिष्टनेमेः (कालगयस्स जाव सञ्चदुक्खप्पहीणस्स ) कालगतस्य यावत् सर्वदुःखप्रक्षीणत्य ( चउरा सीइं वाससहस्साइं ) चतुरशीतिर्वर्षसहस्राणि (विकताई ) व्यतिक्रान्तानि (पंचा सीइमस्स वाससहसस्स) पञ्चाशीतितमस्य वर्षसहस्रस्यापि ( नव वाससयाई विश्कताई ) नव वर्षशतानि व्यतिक्रान्तानि ( दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छ ) अयं अशीतितमः संवत्सरः कालो गच्छति ॥ (१८३ ॥ श्रीनेमि निर्वाणाच्चतुरशीत्या वर्षसहस्रैः श्रीवीरनिर्वाणमंभूत्, श्रीपार्श्वनिर्वाणं तु वर्षाणां त्र्यशीत्या सहस्रैः सार्द्धेः सप्तभिश्च शतैरभूदिति खधिया ज्ञेयम् ॥ इति श्रीनेमिचरित्रम् ॥ अतः परं ग्रन्थगौरवभयात् पश्चानुपूर्व्या नम्यादीनां अजितान्तानां जिनानां अन्तरकालमानमेवाह - (नमिस्स णं अरहओ कालगयस्स ) नमिनाथस्य अर्हतः कालगतस्य (जाव सङ्घदुक्खप्पहीणस्स)
For Frate & Personal Use Only
305
श्रीनेमिपुस्तकान्तरम्
२०
२५ ॥१४०॥
२८
jaibeory.org