________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१८०] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१८०] गाथा ||२..||
KOT
षोडश शतानि (१६०० ) अनुत्तरोपपातिनां, (पन्नरस समणसया सिद्धा) पञ्चदश श्रमणानां शतानि श्रीनेमिनः (१५००) सिद्धानि,(तीसं अजियासयाई सिद्धाई) त्रिंशत् आर्याशतानि (३०००) सिद्धानि.(१८०॥ (अरहओ णं अरिहनेमिस्स) अर्हतः अरिष्ठनेमे (दुविहा अंतगडभूमी होत्था) द्विविधा अन्तकन्मर्यादा १७५ अभवत् (तंजहा) तद्यथा (जुगंतगडभूभी य परियायंतगडभूमी य) युगान्तकृभूमिः पर्यायान्तकृद्भूमिश्च (जाव अट्ठ
१८२ माओ पुरिसजुगाओ जुगंतगडभूमी) अष्टमं पुरुषयुगं-पट्टधरं यावत् युगान्तकृद्भूमिरासीत् (दुवासपरियाए ५ अंतमकासी ) द्विवर्षपर्याये जाते कोऽपि अन्तर्मकार्षीत् ॥(१८१)। (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (अरहा अरिहनेमी)अर्हन अरिष्टनेमिः (तिन्नि वाससयाई कुमारवासमज्झेवसित्ता) त्रीणि वर्ष-18 शतानि कुमारावस्थायां स्थित्वा (चउपन्नं राइंदियाई) चतुष्पश्चाशत् अहोरात्रान (छउमत्थपरियायं पाउ-1 |णित्ता) छद्मस्थपर्यायं पालयित्वा (देसूणाई सत्त वाससयाई) किञ्चिदूनानि सप्त वर्षशतानि (केवलिपरि-1 आयं पाउणित्ता) केवलिपर्याय पालयित्वा (पडिपुन्नाई सत्त वाससयाई) प्रतिपूर्णानि सप्त वर्षशतानि (सामनपरिआयं पाउणित्ता) चारित्रपर्यायं पालयित्वा (एगं वाससहस्सं) एक वर्षसहस्रं (सब्याउअं पालइत्ता) सर्वायुः पालयित्वा (खीणे वेयणिज्जाउयनामगुत्ते) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु (इमीसे |ओसप्पिणीए) अस्यामेव अवसर्पिण्यां (दूसमसुसमाए वहुविइकताए) दुषमसुषमानामके चतुर्थेऽरके यहुव्यतिक्रान्ते सति (जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे) योऽसौ उष्णकालस्य चतुर्थों मासः अष्टमः १४
दीप अनुक्रम [१७७]
~304