________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१७७] / गाथा २...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१७७] गाथा ||२..||
कल्प.सुबो- च्या०७ ॥१३९॥
ओ णं अरिहनेमिस्स) अर्हतः अरिष्ठनेमे ( अज्जजक्खिणीपामुक्खाओ) आर्ययक्षिणीप्रमुखाणि (चत्ता- श्रीनेमिन: लीसं अज्जियासाहस्सीओ) चत्वारिंशत् आर्यासहस्राणि (४००००)(उक्कोसिया अजियासंपया हुत्या ) | परिवारः उत्कृष्टा एतावती आर्यासम्पदा अभवत् ।।(१७७)। (अरहओणं अरिट्टनेमिस्स) अहंतः अरिष्ठनेमे (नंदपा- स.१७५मुक्खाणं समणोबासगाणं) नंदप्रमुखाणां श्रावकाणां (एगा सयसाहस्सी) एकः लक्षः (अउणतरिं च सहस्सा) एकोनससतिश्च सहस्राः (१६९०००)(उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् ।।(१७८)। (अरहओ णं अरिहनेमिस्स) अर्हतः अरिष्ठनेमे (महासुब्बयापामुक्खार्ण सम-18 |णोवासिआणं) महासुप्रर्तप्रमुखाणां श्राविकाणां (तिनि सयसायस्सीओ) त्रयः लक्षाः (छत्तीसं च सहस्सा) षत्रिंशच (६३६०००) सहस्राः ( उक्कोसिआ समणोवासिआणं संपया हुस्था ) उस्कृष्टा एतावती श्रावि-18 काणां सम्पदा अभवत् ॥(१७९) (अरहओ णं अरिट्टनेमिस्स) अहेत: अरिष्ठनेमे (चत्तारि सया चउद्दस-II पुब्बीणं) चत्वारि शतानि (४००) चतुर्दशपूर्षिणां ( अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलितुल्यानां (जाव संपया हुस्था) यावत् सम्पदा अभवत् (पण्णरस सया ओहिनाणीण) पञ्चदश शतानि(१५००) अवधिज्ञानिना,(पन्नरस सया केवलनाणीणं) पञ्चदश शतानि (१५००) केवलज्ञानिना. ( पन्नरस सयाई
॥१३९॥ घेउब्विआणं) पश्चदश शतानि (१५००) वैक्रियलब्धिमतां.(दस सया विउलमईणं)दश शतानि (१०००) | विपुलमतीनां,(अट्ठ सया वाईणं) अष्टौ शतानि (८००) वादिनां.(सोलस सया अणुत्तरोववाइआर्ण) २८
दीप अनुक्रम [१७७]
~303