________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१७४] / गाथा २...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१७४] गाथा ||२..||
च राजीमती प्रभुनन्तुं रैवतके ब्रजंती मार्गे वृष्ट्या घाधिता एका गुहां प्राविशत्, तस्यां च गुहायां पूर्व प्रविष्टं रथ-रथनेमिस्थि| नेमि अजानती सा क्लिन्नानि वस्त्राणि शोषयितुं परितश्चिक्षेप, ततश्च तां अपहसितत्रिदशतरुणीरामणीयकांति : राजीसाक्षात् कामरमणीमिव रमणीयां तथा विवसनां निरीक्ष्य भ्रातुर्वैरादिव मदनेन मर्मणि हतः कुललनामु
मोक्षः त्सृज्य धीरतामेवधीय रथनेमिस्तां जगाद-अयि सुन्दरि! किं देहः, शोष्यते तपसा त्वया ?। सर्वाङ्गभोगसंयोगयोग्यः सौभाग्यसेवधिः॥१॥ आगच्छ स्वेच्छया भद्रे,! कुर्वहे सफलं जनः । आवामुंभावपि प्रान्ते, चरिप्यावस्तपोविधिम् ॥२॥ ततश्च महासती तदाकर्ण्य तं दृष्ट्वा च धृताद्भुतधैर्या तं प्रत्युवाच-'महानुभाव र कोऽयं तेऽभिलाषो नरकाध्वनः। सर्व सावधमुत्सृज्य, पुनर्वाग्छन्न लजसे ॥१॥ अगन्धनकुले जातास्तिर्पञ्चो पे भुजङ्गमाः । तेऽपि नो वान्तमिच्छन्ति, स्वं नीचः किं ततोऽप्यसि ? ॥२॥ इत्यादिवाक्यैः प्रतियोधितः श्रीने-18 | मिपावे तद्दुचीर्णमालोच्य तपस्तप्त्वा च मुक्ति जगाम । राजीमत्यपि दीक्षामाराध्य शिवशय्यामारूढा चिरप्रार्थितं शाश्वतिकं श्रीनेमिसंयोगमबाप, यदाहु:-"उद्मस्था वत्सरं स्थित्वा, गेहे वर्षचतु:शतीम् । पञ्चवर्षशती राजी, ययौ केवलिनी शिवम्॥१॥(१७४)। (अरहओणं अरिहनेमिस्स) अर्हतः अरिष्ठनेमेः (अट्ठारस गणा अट्ठारस। गणहरा हत्था) अष्टादश(१८)गणाः अष्टादश गणधराश्च अभवन् ।।(१७)।(अरहोणं अरिष्टनेमिस्स) अर्हतः
अरिष्ठनेमे (वरदत्तपामुक्खाओ) वरदत्तप्रमुखाणि (अट्ठारस समणसाहस्सीओ) अष्टादश भ्रमणानां सहक.सु. २४स्माणि (१८०००)(उकोसिया समणसंपया हत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥(१७६)। (अर
दीप अनुक्रम [१७५]
~302