________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१७३] | गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१७३] गाथा ||२..||
lectricesestatistratoesec
परिसाए ) देवमनुष्यासुरसहितया पर्षदा (समणुगम्ममाणमग्गे) समनुगम्यमानमार्गः (जाव बारवईए दीक्षा नयरीए मजझमजोणं निग्गच्छद) यावत् द्वारवत्याः नगर्याः मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्यशास. १७२ (जेणेव रेवयए उज्जाणे) यत्रैव रैवतकं उद्यानं (तेणेव उवागच्छद) तत्रैव उपागच्छति (उवागच्छित्ता) केवलं उपागत्य (असोगवरपायवस्स अहे) अशोकनामवृक्षस्य अधस्तात् (सीयं ठावेइ) शिविकां स्थापयति सू.१७३ (ठाबित्ता) संस्थाप्य ( सीयाओ पचोरुहइ ) शिविकातः प्रत्यवतरति (पचोरुहिता) प्रत्यवतीर्य (सयमेव ५ आभरणमल्लालंकारं ओमुयइ) खयमेव आभरणमालालङ्कारान् अवमुञ्चति (सयमेव पंचमुट्ठियं लोयं करेइ) स्वयमेव पञ्चमौष्टिकं लोचं करोति (करित्सा)कृत्वा च (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन अपान-1 केन-जलरहितेन (चित्ताहिं नकखत्तेणं जोगमुवागएणं) चित्रा नक्षत्रे चन्द्रयोग उपागते सति (एगं देव-18 दूसमादाय) एकं देवदृष्यं गृहीत्वा (एगेणं पुरिससहस्सेणं सद्धिं) एकेन पुरुषाणां सहस्रेण साई (मुंडे
भविता) मुण्डो भूत्वा प्रभुः (आगाराओ अणगारियं पञ्चइए) अगारानिष्क्रम्य साधुता प्रतिपन्नः ॥ (१७३) १० MA (अरहा अरिहनेमी) अहंन् अरिष्टनेमिः (चउपन्नं राइंदियाई)चतुष्पश्चाशतं अहोरात्रान् यावत् (निचं
वोसहकाए) नित्यं व्युत्सृष्टकायः (तं चेव सर्व जाव पणपन्नगस्स राईदियस्स) तदेव पूर्वोक्तं सर्व चाच्य यावत् पञ्चपञ्चाशत्तमस्य अहोरात्रस्य (अंतरा वहमाणस्स) अन्तरा वर्तमानस्य (जे से वासार्ण तचे मासे पंचमे पक्खे) योऽसौ वर्षाकालस्य तृतीयो मासः पञ्चमः पक्षः (आसोयबहुले) आश्विनस्य कृष्णपक्षः
दीप अनुक्रम [१७४]
JaMEducuTO
For
F
lutelu
~300