________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१७२] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१७२] गाथा ||२..||
जय
कल्प.सुबो-दिक्खासमए करो होही॥११॥ अथ नेमिनं सपरिकरः समुद्रविजयो जगौ-नाभेयाद्याः कृतोद्वाहाः, मुक्तिदानं दीक्षा व्या०७ जग्मुर्जिनेश्वराः । ततोऽप्युच्चैःपदं ते स्थात्, कुमार ! ब्रह्मचारिणः ॥ १२॥ नेमिराह-हे तात! क्षीणभोगक-चस, १७
मोऽहमस्मि,किञ्च-एकस्त्रीसंग्रहेऽनन्तजन्तुसङ्घातघातके। भवतां भवतान्तेऽस्मिन् , विवाहे कोऽयमाग्रहः ॥१३॥ १० ॥१३७॥
अत्र कविः-मन्येऽङ्गनाविरक्तः,परिणयनमिषेण नेमिरांगत्य । राजीमती पूर्वभवप्रेम्णा समकेतयन्मुत्यै ॥१४॥ ISA (अरहा अरिहनेमी) अर्हन अरिष्टनेमिः (दक्खे जाब तिन्नि वाससयाई) दक्षः यावत् त्रीणि वर्षश-121
तानि ( कुमारे अगारवासमझे वसित्ता) कुमारः सन् गृहस्थावस्थामध्ये उषित्वा (पुणरवि लोयंतिएहिं सर्व ।। तंचेव भाणियचं) पुनरपि लोकान्तिकाः इत्यादि सर्वं तदेव पूर्वोक्तं भणितव्यं, लोकान्तिका देवाः यथा-जय हानिजितकन्द!, जन्तुजाताऽभयप्रद ! । नित्योत्सवावतारार्थ, नाथ! तीर्थ प्रवर्तय ॥१॥ इति खामिन प्रोच्य | 18|खामी वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयादीन् प्रोत्साहयन्ति म, ततः सर्वेऽपि | 18 सन्तुष्टाः (जाव दाणं दाइयाणं परिभाइत्ता) यावत् घनं गोत्रिकाणां विभज्य-दत्त्वा, दानविधिस्तु । श्रीवीरवद् ज्ञेयः॥ (१७२)॥
||१३७॥ (जे से वासाणं पढमे मासे दुच्चे पक्व ) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे) श्रावणस्य शुक्ल पक्षः (तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं) तस्य श्रावणशुद्धस्य षष्ठीदिवसे (पुवाहकालसमयंसि ) पूर्वाह्नकालसमये (उत्तरकुराए सीयाए) उत्तरकुरायां शिविकायां स्थितः (सदेवमणुासुराए||२२
१५
दीप अनुक्रम [१७३]
JaNEducation
~299