________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१७२] / गाथा [२...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१७२] गाथा ||२..||
अज्जवि निल्लज़ जीविअं वहसि । अन्नस्थ बद्धराओ,जइ नाहो अत्तणो जाओ॥५॥ पुननिःश्वस्य सोपालम्भं राजीमत्याः |जगाद-जेइ सयलसिद्धभुत्ताइ.मुत्तिगणिआइ धुत्त ! रत्तोऽसि । ता एवं परिणयारभेण विडंविआ किमहं ? शोका ॥६॥ सख्यी सरोष-लोअपसिद्धी बत्तडी,सहिए इक सणिज्ज । सरलं विरलं सामलं. फिी विही करिज ॥ ७॥ पिम्मैरहिअंमि पिअसहि !,एअंमिवि किं करेसि पिअभावं ? । पिम्मपरं किंपि वरं, अन्नयरं ते करिस्सामो॥ ८॥ राजीमती कणौं पिघाय-हा अश्राव्यं किं श्रावयथ:-जइ कहावि पच्छिमाए, उदयं पावेइ दिणयरो तहचि।मुत्तुण नेमिनाहं,करेमि नाहं वरं अन्नं ॥९॥ पुनरपि नेमिनं प्रतिव्रतेच्छुरिच्छाधिकमेव दत्से.
वं याचकेभ्यो गृहमागतेभ्यः । मयाऽर्थयन्त्या जगतामधीश!, हस्तोऽपि हस्तोपरि नैव लब्धः ॥१०॥ अर्थ || विरक्ता राजीमती प्राह-जइविहु एअस्स करो.मज्झ करे नो अ आसि परिणयणे । तहवि सिरे मह सुचि
दीप अनुक्रम [१७३]
१ यदि सकलसिद्धभुक्तार्या मुक्तिगणिकायां धूर्त ! रक्तोऽसि । तत एवं परिणयनारम्भेण विडम्बिता किमहम् ॥ ६॥ २ लोक-II प्रसिद्धा वार्ता सखि ! एका भूयते । सरलं विरलं श्यामलं विस्मृत्य विधिः कुर्यात् ॥७॥ ३ प्रेमरहिते प्रियसखि । एतस्मिन्नपि । किं करोषि प्रियभावं ? । प्रेमपरं कमपि वरं अन्यतरं ते करिष्यामः ॥ ८॥ ४ यदि कथमपि पश्चिमायामुदयं प्राप्नोति दिनकरस्तथापि । मुक्त्वा नेमिनाथं करोमि नाहं वरमन्यम् ॥ ९॥ ५ यद्यपि एतस्य करो मम करे न चासीत्परिणयने । तथापि शिरसि || मम स एव दीक्षासमये करो भविष्यति ।। १६ ॥ .
~298