________________
कल्प
सूत्र
प्रत
सूत्रांक
[१७२]
गाथा
||..||
दीप
अनुक्रम [१७३]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [७] .......... मूलं [१७२] / गाथा [२...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
कल्प. सुबो
व्या० ७
॥१३६॥
----------
तणभक्खणं च वणवासो । अम्हाण निरवराहाण, जीविअं रक्ख रक्ख पहो ! ॥ ३ ॥ एवं सर्वेऽपि पशवः स्वामिनं प्रति विज्ञपयन्ति, तावत्खामी बभाषे भो पशुरक्षकाः ! मुञ्चत मुञ्चत इमान् पशून् नाहं विवाहं करिष्ये, पशुरक्षकाः श्रीनेमिवचसा पशून् मुञ्चन्ति स्म, सारथिरपि रथं निवर्त्तयते स्म अत्र कविः - हेतुरिन्दोः कलङ्के यो, विरहे रामसीतयोः । नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव सः ॥ १ ॥ समुद्रविजयशिवादेवीप्रमुखजनास्तु शीघ्रमेव रथं स्वलयन्ति स्म, शिवा च सवाष्पं ब्रूते पत्थेमि जणणिवलह ! वच्छ तुमं पढमपत्थणं किंपि । काऊण पाणिगहणं, मह दंसे निअवह्नययणं ॥ १ ॥ नेमिरोह - मुञ्चाग्रहमिमं मातर्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठ मंकुण्ठमवतिष्ठते ॥२॥ यतः-या रागिण विरागिण्यस्ताः स्त्रियः को निषेवते ? । अतोऽहं कामये मुक्ति, या विरागिणि रागिणी ॥ ३ ॥ इत्यादि, राजीमती-हा' दैव ! किमुपस्थितमित्युक्त्वा मूर्छा प्राप्ता सखीभ्यां चन्दनद्रवैराश्वासिता कथमपि लब्धसन्ज्ञा सवाष्पं गाढखरेण प्राह हो जायवकुलदिणयर ! हा निरुवमनाण हा जगस्सरण ! हा करुणायर सामी ! मं मुत्तूर्ण कहं चलिओ ॥ ४ ॥ हाँ हिअय घिट्ट निहुर
१ प्रार्थयामि जननीबलभ ! वत्स ! त्वां प्रथमप्रार्थनां कामपि । कृत्वा पाणिग्रहणं मम दर्शय निजवधूवदनम् ॥3॥ २ हा यादवकुलदिनकर! हा निरुपमज्ञान हा जगच्छरण हा करुणाकर! स्वामिन्! मां मुक्त्वा कथं चलितः १॥ ४ ॥ निष्ठुर ! अद्यापि निर्लज ! जीवितं वहसि । अन्यत्र बच्धरागो यदि नाथ आत्मनो जातः ॥ ५ ॥
३ हा हृदय ! धृष्ट
For Private & Personal Use Only
297
मुमुक्षुता प्रार्थना च
१५
२०
॥१३६॥
janelbrary.org