________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१७२] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१७२] गाथा ||२..||
नयणे ३ । भुजे मरीअं ४ चित्ते रेहा ५ कसिणावि गुणहेऊ ॥२॥ इति कृष्णवस्त्वांश्रयणे गुणाः । खारंग लवणं १ दहणं, हिमं च २ अइगोरविग्गहो रोगी३ । परवसगुणो अचुण्णो, ४ केवलगोरत्तणेऽवगुणा ३॥ एवं रावृतिः परस्परं तासां जल्पे जायमाने श्रीनेमिः पशूनामार्त्तखरं श्रुत्वा साक्षेप-हे सारथे! कोऽयं दारुणः खरः, सारथिः प्राह-युष्माकं विवाहे भोजनकृते समुदायीकृतपशूनामयं खर इत्युक्ते खामी चिन्तयति स्म-धिग |विवाहोत्सवं यत्रानुत्सवोऽमीषां जीवानां, इतश्च 'हेल्ली सहिओ! किं मे दाहिणं चक्खू परिप्फुरह'त्ति वदन्ती राजीमती प्रति सख्यौ-प्रतिहतममङ्गलं ते इत्युक्त्वा थुथुत्कारं कुरुतः, नेमिस्तु-हे सारथे ! रमितो निवर्तय, अत्रान्तरे नेमि पश्यन्नेको हरिणः खग्रीवया हरिणीग्रीवां पिधाय स्थितः, अत्र कविघटना-खामिनं वीक्ष्य || हरिणो ब्रूते-मा पहरसु मा पहरसु एवं मह हिअयहारिणिं हरिणिं । सामी ! अम्हं मरणावि दुस्सहो पिअतमाविरहो॥१॥ हरिणी नेमिमुखं निभाल्य हरिणं प्रति बूते-एसो पसन्नवयणो, तिहुअणसामी अकारणं बंधू 18 |ता विष्णवेसु बल्लह ! रक्खत्थं सबजीवाणं ॥२॥ हरिणोऽपि पत्नीप्रेरितो नेमि जूते-निजेझरणनीरपाणं, अरण्ण-R
१क्षारं लवणं दहनं हिमं च अतिगौरविग्रहो रोगी । परवशगुणश्च चूर्णः केवलगौरत्वेऽवगुणाः ॥ ३॥ २हले सख्यः किं मम दक्षिणं चक्षुः परिस्फुरति ? ३ मा प्रहर मा प्रहर एतां मम हृदयहारिणी हरिणीं । स्वामिन् ! अस्माकं मरणादपि दुःसहः प्रियतमाविरहः ॥ १॥ ४ एप प्रसन्नवदनः त्रिभुवनखामी अकारणबन्धुः । तस्माद् विज्ञपय वल्लभ ! रक्षार्थ सर्वजीवानां ॥ २ ॥ ५ निर्झरणनीरपानं अरण्यतृणभक्षणं च वनवासः । अस्माकं निरपराधानां जीवितं रक्ष रक्ष प्रभो! ॥ ३॥
दीप अनुक्रम [१७३]
JMEucal
~296