________________
कल्प
सूत्र
प्रत
सूत्रांक
[१७२]
गाथा
॥२..॥
दीप
अनुक्रम
[१७३]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
मूल [ १७२] / गाथा [२...]
व्याख्यान [७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
कल्प. सुबो
व्या० ७
॥१३५॥
----------
---------.
ध्वजः सुरेन्द्रः किम् । किंवा मम पुण्यानां प्राग्भारो मूर्त्तिमानेषः १ ॥ १ ॥ तस्य विधातुः करयोरात्मानं न्युञ्छनं करोमि मुदा । येनैष बरो विहितः सौभाग्यप्रभृतिगुणराशिः ॥ २ ॥ मृगलोचना राजीमत्यभिप्रायं परिज्ञाय समीतिहासं हे सखि ! चन्द्रानने । समग्रगुणसम्पूर्णेऽपि अस्मिन् वरे एकं दूषणं अस्त्येव परं वरार्थिन्यां राजीमत्यां शृण्वत्यां वक्तुं न शक्यते, चन्द्राननाऽपि हे सखि । मृगलोचने । मयाऽपि तद् ज्ञातं, परं साम्प्रतं मौनमेवा चरणीयं, राजीमत्यपि त्रपया मध्यस्थतां दर्शयन्ती - हे सख्यौ ! यस्याः कस्या अपि भुवनातभाग्यधन्यायाः कन्याया अयं वरो भवतु, परं सर्वगुणसुन्दरेऽस्मिन् वरे दूषणं तु दुग्धमध्यात् प्रतरकर्षणप्रायं असम्भाव्यमेव, तदनु ताभ्यां सविनोदं कथितं भो राजीमति । वरः प्रथमं गौरो विलोक्यते, अपरे गुणास्तु परिचये सति ज्ञायन्ते तद्गौरत्वं तु कज्वलानुकारमेव दृश्यते, राजीमती सेयं सख्यौ प्रत्याह- अग्र यावत् युवां चतुरे इति मम भ्रमोऽभवत्, साम्प्रतं तु स भग्नः यत् सकलगुणकारणं श्यामत्वं भूषणमपि दूषणतया प्ररूपितं शृणुतं तावत् सावधानीभूय भवत्यौ श्यामस्त्वे श्यामवस्त्वाश्रपणे च गुणान् 'केवल गौरवे दोषांचं, तथाहि १ चित्तवलि २ अगुरु. ३ कत्थूरी घण ५ कणीणिमा ६ केसा ७। कसबद्द ८ मसी ९ रयणी १० कसिणा एए अणग्धफला ॥ १ ॥ इति कृष्णत्वे गुणाः, कैप्पूरे अंगारो १ चंदे, चिंधं २ कणीणिगा १ भूः चित्र यही अगुरु कस्तूरी घनः कनीनिका केशाः । कपपट्टो मपी रजनी कृष्णा एते अनर्धफलाः ॥ १ ॥ २ कर्पूरे अंगारः चन्द्रे चिन्हं कनीनिका नयने । भोज्ये मरीचं चित्रे रेखा कृष्णा अपि गुणहेतवः ॥ २ ॥
For Private & Personal Use Only
295
मृगलोच नादिहा
२०
२५ ॥१३५॥