________________
कल्प
सूत्र
प्रत
सूत्रांक
[१७२]
गाथा
॥२..॥
दीप
अनुक्रम
[१७३]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [ १७२] / गाथा [२...]
व्याख्यान [७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
----------
---------.
ताभिर्बाद उद्घोषितं तथैव जनोक्तिरिति, ततः कृष्णेनोग्रसेन पुत्री राजीमती मार्गिता, लग्नं पृष्टश्च क्रोष्टुकि नामा ज्योतिर्वित् प्राह-वर्षासु शुभकार्याणि, नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य, विवाहस्य तु का कथा ? ॥ १॥ समुद्रस्तं बभाषेऽथ, कालक्षेपोऽत्र नार्हति । नेमिः कथञ्चित् कृष्णेन, विवाहाय प्रवर्तितः ॥ २॥ मा भूद्विवाहप्रत्यूहो, नेदीयस्तद्दिनं वद । श्रवणे मासि तेनोक्ता, ततः षष्ठी समुज्वला ॥ ३॥ ततो द्वयोः स्थानयोर्विहिता | विवाहोचिता सामग्री, आसन्ने च क्रोष्टुक्यादिष्टे लग्ने चलितः श्रीनेमिक्कुमारः स्फारशृङ्गारः प्रजाप्रमोदकरो रथारूढो धृतातपत्रसारः श्रीसमुद्रविजयादिदशा है केशवबलभद्रादिविशिष्टपरिवारः शिवादेवीप्रमुखप्रमदाजे| गीयमानधवलमङ्गलविस्तारः पाणिग्रहणाय अग्रतो गच्छंश्च वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरं इति पृष्टवान् ततः सोऽङ्गुल्यग्रेण दर्शयन् इति जगाद - उग्रसेन नृपस्य तव श्वशुरस्यायं प्रासाद इति, इमे च तव भार्याया राजीमत्याः सख्यौ चन्द्राननामृगलोचनाभिधाने मिथो वार्त्तयतः, तत्र मृगलोचना विलोक्य चन्द्राननां प्राह-हे चन्द्रानने ! स्त्रीवर्गे एका राजीमत्येव वर्णनीया यस्याः अयमेतादृशो वरः पाणि ग्रहीष्यति, चन्द्राननाऽपि मृगलोचनामाह- राजीमतीद्भुतरूपरम्यां निर्माय धाताऽपि यदीदृशेन । वरेण नो योजयति प्रतिष्ठां लभेत विज्ञानविचक्षणः काम् ? ॥ १ ॥ इतश्च तूर्यशब्दमाकर्ण्य मातृगृहात् राजीमती सखीमध्ये प्राप्ता, हे सख्यौ ! भवतीभ्यामेकाकिनीभ्यामेव साडम्बरमागच्छन् वरो विलोक्यते अहं तु विलोक| यितुं न लभेयं इति बलात्तदन्तरे स्थित्वा नेमिं आलोक्य साश्चर्य चिन्तयति किं पातालकुमारः, किं वा मकर
For Frate & Personal Use Only
294
विवाहायगमन
१०.
१४