________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१७२] / गाथा [२...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१७२] गाथा ||२..||
रुक्मिणी जगौ-निर्वाहकातरतयोहसे न यत्त्वं, कन्यां तदेतदविचारितमेव नेमे ! । भ्राता तवास्ति विदितः ।। कल्प.सुबोसुतरां समर्थो, द्वात्रिंशदुन्मितसहस्रवधुर्विवोढा ॥शा तथा सत्यभामाप्युवाच-ऋषभमुख्यजिनाः करपीडनं,
गोपीवाव्या०७
क्यानि विदधिरे दधिरे च महीशताम् । बुभुजिरे विषयांश्च बहून् सुतान् , सुषुविरे शिवमप्यथ लेभिरे ॥२॥ त्वमसि ॥१३४॥ किन्नु नवोऽद्य शिवङ्गमी, भृशमरिष्ठकुमार ! विचारय । कलय देवर ! चारु गृहस्थतां, रचय बन्धुमनस्सु च.
सुस्थताम् ॥ ३॥ अथ जगाद च जाम्बुवती जवात्, शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिगृही, शिवमंगादिह जातसुतोऽपि हि ॥४॥ पद्मावतीति समुवाच विना वधूटी, शोभा न काचन नरस्य | भवत्यवश्यम् । नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमेष विट एव भवेदभार्यः ॥५॥ गान्धारी जगी-सजन्ययात्राशुभसङ्घसार्थपर्वोत्सवा वेश्मविवाहकृत्यम् । उद्यानिकापुन्क्षणपर्षदश्व, शोभन्त एतानि र विनाऽङ्गना नो॥६॥ गौरी उवाच-अज्ञानभाजः किल पक्षिणोऽपि, क्षितौ परिभ्रम्य वसन्ति सायम् । नीडे खकान्तासहिताः सुखेन, ततोऽपि किं देवर! मूढहक त्वम् ॥७॥ लक्ष्मणाऽप्यवोचत्-लानादिसर्वाङ्गपरिविक्र-I8 यायां, विचक्षणः प्रीतिरसाभिरामः । विस्रम्भपात्रं विधुरे सहायः, कोऽन्यो भवेन्नूनमृते प्रियायाः? ॥८॥ सुसीमाऽप्यवादीत्-विना मियां को गृहमांगतानां, प्राघूर्णकानां मुनिसत्तमानाम् । करोति पूजाप्रतिपत्ति
॥१३४॥ सामन्यः, कथं च शोभा लभते मनुष्यः,॥९॥ एवमन्यासां अपि गोपाइनानां वाचोयुक्त्या यदनामाग्रहाच
मौनावलम्बिनमपि स्मिताननं जिनं निरीक्ष्य 'अनिषिद्धं अनुमतं'इति न्यायात् नेमिना पाणिग्रहणं स्वीकृतमिति
दीप अनुक्रम [१७३]
~293