________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१७२] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१७२] गाथा ||२..||
क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया ॥२॥ ततो बलभ- जलक्रीडा द्रेण सहालोचयति-किं विधास्ये? नेमिस्तु राज्यलिप्सुलवांश्च, तत आकाशवाणी प्रादुरभूदु-अहो हरे ! पुरा नमिनाथेन कथितमासीद् यदुत द्वाविंशस्तीर्थकरो नेमिनामा कुमार एव प्रव्रजिष्यतीति श्रुत्वा निश्चिन्तोऽपि निश्चयार्थ नेमिना सह जलक्रीडां का अन्तःपुरीपरिवृतः सरोऽन्तरे प्रविष्टा, तत्र च-प्रणयतः परिगृह्य करे जिनं, हरिरवेशयदाशु सरोऽन्तरे । तदनु शीघ्रमसिञ्चत नेमिनं, कनकशृङ्गाजलैघुमृणाविलैः॥१॥तथा । रुक्मिणीप्रमुखगोपिका अपि ज्ञापितवान्-ययं नेमिनिःशकं क्रीडया पाणिग्रहाभिमुखीकार्यः, ततश्च ता अपि-काश्चित् केसरसारनीरनिकरैच्छिोटयन्ति प्रभु, काश्चिद् बन्धुरपुष्पकन्दुकभरैर्निनन्ति वक्षःस्थले।
काश्चितीक्ष्णाकटाक्षलक्षविशिखैर्विद्धयन्ति नर्मोक्तिभिः, काश्चिकामकलाविलासकुशला विमापयाश्चक्रिरे | S॥१॥ ततश्च-तावत्यः प्रमदा: सुगन्धिपयसा, स्वर्णादिशृङ्गी शं, भृत्वा तज्जलनिझरैः पृथुतः, कत्तु प्रभु व्याकुलम् । प्रावर्तन्त मिथो हसन्ति सततं ,क्रीडोल्लसन्मानसास्तावद्वयोमनि देवगीरिति समुद्भूता श्रुता चौखिलैः ॥१॥ मुग्धाः स्थ प्रमदा यतोऽमरगिरी.गीर्वाणनाथैश्चतुःषष्ट्या योजनमानवक्त्रकुहरैः कुम्भैः सह। स्राधिकः । बाल्येऽपि स्लपितो य एष भगवान्नाभून्मनागाकुल:, कर्तु तस्य सुयत्नतोऽपि किमहो, युष्माभिरी|शिष्यते ? ॥२॥ ततो नेमिरपि हरि ताश्च सर्वा जलैराच्छोटयति स्म कमलपुष्पकन्दुकैश्च ताडयति म इत्यादि। सविस्तरं जलक्रीडां कृत्वा तटमागत्य नेमि वर्णासने निवेश्य सर्वा अपि गोप्यः परिवेष्ट्य स्थिताः, तत्र
दीप अनुक्रम [१७३]
Fur
& Fonte
~292