________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१७२] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
कल्प सुबोव्या०७
लपरिक्षा.
सूत्रांक [१७२] गाथा ||२..||
॥१३३॥
नेमि निरीक्ष्य शिवादेवी समवदत्-वत्सानुमन्यस्व पाणिग्रहणं पूरय चास्मन्मनोरथं, स्वामी तु योग्यां कन्या प्राप्य परिणेष्यामीति प्रत्युत्तरं ददौ, ततः पुनरेकदा कौतुकरहितोऽपि भगवान मित्रप्रेरितः क्रीडमानः कृष्णायुधशालायामुपागमत् , तत्र कौतुकोत्सुकैमित्रैर्विज्ञप्तोऽङ्गुल्यग्रे कुलालचक्रवचक्रं भ्रामितवान् शाई धनुमणालवन्नामितवान् ,कौमोदकीगदां यष्टिवदुत्पाटितवान् पाश्चजन्यं शङ्खच स्वमुखे धृत्वा आपूरितवान् , तदा चनिर्मूल्यालानमूलं व्रजति गजगणः, स्वण्डयन् वेश्ममाला, धावन्त्युत्रोव्य बन्धान सपदि हरिहया मन्दुरायाः प्रणष्टाः। शब्दाद्वैतेन सर्व यधिरितमभवत्तत्पुरं व्यग्रमुग्रं, श्रीनेमेवक्तपद्मप्रकटितपवनैः पूरिते पाञ्चजन्ये ॥१॥ तादृशं च शब्दं निशम्योत्पन्नः कोऽपि वैरीति व्याकुलचित्तः केशवस्त्वरितं आयुधशालायां आगतः, | दृष्ट्वा च नेमि चकितो निजभुजबलतुलनाय आवाभ्यां वलपरीक्षा क्रियते इति नेमि वदस्तेन सह मल्लाक्षाटके जगाम, श्रीनेमिरोह-अनुचितं ननु भूलुठनादिकं, सपदि बान्धव ! युद्धमिहावयोः । वलपरीक्षणकृद्भुजवालनं, भवतु नान्यरणः खलु युज्यते॥१॥ द्वाभ्यां तथैव खीकृतं कृष्णप्रसारितं बाहुं, नेमिर्वेत्रलतामिव । मृणालदण्डवच्छीघ्र, वालयामास लीलया॥१॥ शाखानिभे नेमिजिनस्य बाही, ततः स शाखामृगवद्विलग्नः । चक्रे निजं नाम हरियधार्थमुद्यद्विषादद्विगुणासितास्यः॥२॥ ततो महतापि पराक्रमेण नेमिभुजेऽव-| लिते सति विषण्णचित्तः कृष्णो 'मम राज्यमेष सुखेन ग्रहीष्यतीति चिन्तातुरः खचित्ते चिन्तयामासक्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममन्ध शङ्करः सिन्धु, रत्नान्यापुर्दिवौकसः ॥१॥ अथवा
दीप अनुक्रम [१७३]
॥११
JMEducation
~291