________________
कल्प
सूत्र
प्रत
सूत्रांक
[१९७१]
गाथा
॥२..॥
दीप
अनुक्रम [१७१]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्ति:)
व्याख्यान [७] ........... मूलं [१७१] / गाथा [२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
क. सु. २३
----------
अस्मिन्नेव जम्बूद्वीपे द्वीपे (भारहे वासे) भरतक्षेत्रे (सोरिय पुरे नपरे) सौर्यपुरे नगरे (समुह विजयस्स रन्नो) समुद्रविजयस्य राज्ञः (भारियाए सिवाए देवीए ) भार्यायाः शिवाया देव्याः कुक्षौ (पुवरत्तावरप्तकालसमयंसि) पूर्वापररात्रकालसमये-मध्यरात्रौ (जाव चित्ताहिं गन्भत्ताए वक्ते) यावत् चित्रायां गर्भतया उत्पन्नः ( सर्व्वं तव सुमिणदंसणदविणसंहरणाइअं इत्थ भाणियां ) सर्वं तथैव स्वप्रदर्शनं पितृवेश्मनि द्रव्यसंहरणादिवर्णनं अत्र भणितव्यम् ॥ ( १७१ ) ॥
( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( अरहा अरिनेमी ) अर्हन् अरिष्टनेमिः (जे से वासाणं पढमे मासे दुचे पक्खे ) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे ) श्रावणशुद्धः (तस्स णं सावणसुद्धस्स पंचमीपक्खेणं) तस्य श्रावणशुद्धस्य पञ्चमीदिवसे (नवण्डं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु ( जाव चित्ताहिं नक्स्खत्तेणं जोगमुवागएणं ) यावत् चित्रानक्षत्रे चन्द्रयोगं उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) अरोगा शिवा अरोगं दारकं प्रजाता | ( जम्मणं समुहविजयाभिलावेणं नेयवं) जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्यः (जाव तं होउ णं कुमारे अरिनेमी नामेणं) यावत् तस्मात् भवतु कुमारः अरिष्टनेमिर्नाम्ना कृत्वा, यस्मात् भगवति गर्भस्थे माता रिष्ठरत्नमयं नेमिं - चक्रधारां स्वमेऽद्राक्षीत् ततोऽरिष्टनेमिः, अकारस्य अमङ्गलपरिहारार्थत्वाच अरिष्टनेमिरिति, रिष्ठशब्दो हि अमङ्गलवाचीति, कुमारस्तु अपरिणीतत्वात्, अपरिणयनं तु एवं एकदा यौवनाभिमुखं
... अथ शेष तीर्थकराणां अन्त्राणि वर्णयन्ते
For Private & Personal Use Only
290~
श्रीनेमिना थस्य गर्भेद
शा जन्म
नाम सु.
१७१
१७२
५
१०
१४