________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१६९] | गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१६९] गाथा ||२..||
कल्प.सयो-सर्वदुःखमक्षीणस्य (दुवालस वाससयाई विइकताई) द्वादश वर्षशतानि व्यतिक्रान्तानि (तेरसमस्स यशश्रीनेमेः कव्या०७ वाससयस्स) ब्रयोदशमस्य वर्षेशतस्य (अयं तीसइमे संवच्छरे काले गच्छद) अयं त्रिंशत्तमः संवत्सरल्याणकानि ॥१३२॥
कालो गच्छति, तत्र श्रीपार्श्वनिर्वाणात् पश्चाशदधिकवर्षेशतद्वयेन श्रीवीरनिर्वाणं, ततश्चाशीत्यधिकनववर्ष-IST. १७० शतानि अतिक्रान्तानि, तदा वाचना, ततो युक्तमुक्तं त्रयोदशमशतसंवत्सरस्यायं त्रिंशत्तमः संवत्सरः कालो गच्छतीति, इति श्रीपार्श्वनाथचरित्रं समासम् । (१६९)॥ ॥ अथ श्री नेमिनाथस्य जघन्यादिवाचनाभिश्चरित्रमाह-(तेणं कालेणं) तस्मिन् काले (तेणं समएण) तस्मिन् समये (अरहा अरिहनेमी पंचचित्ते हुत्था) अर्हन् अरिष्टनेमिः पश्चसु चित्रा यस्य स पञ्चचित्रः अभवत् (तंजहा) तद्यथा (चित्ताहिं चुए चहत्ता गम्भं वकंते) चित्रायां च्युतःच्युत्वा गर्ने उत्पन्न: (तहेव उक्खेवो)
तथैव चित्राभिलापेन पूर्वोक्ता पाठो वक्तव्यः (जाव चित्ताहिं परिनिव्वुए) यावत् चित्रायां निर्वाणं प्राप्तः ॥(१७०)। RI (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (अरहा अरिहनेमी) अर्हन अरिष्टनेमिः
(जे से बासाणं चउत्थे मासे सत्तमे पक्खे) योऽसौ वर्षाकालस्य चतुर्थो मासः सप्तमः पक्षः (कत्तिअबहुले) २५ कार्तिकस्य बहुलपक्षः (तस्स णं कत्तियबहुलस्स यारसीपक्खेणं) तस्य कार्तिकषहुलस्य द्वादशीदिवसे ॥३२॥ (अपराजिआओ महाविमाणाओ) अपराजितनामकात् महाविमानात् (बत्तीसं सागरोवमहिआओ) द्वात्रिंशत् सागरोपमाणि स्थितियंत्र ईशात् (अणंतरं चर्य चइत्ता) अनन्तरं च्यवनं कृत्वा (इहेव जंबुद्दीवे दीवे)|| २८
दीप अनुक्रम [१६८]
... अथ श्री नेमिनाथ-चरित्रं संक्षेपेण कथयते
~289