________________
कल्प
सूत्र
प्रत
सूत्रांक
[१६८ ]
गाथा
||..||
दीप
अनुक्रम
[१६७]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [७] .......मूलं [ १६८] / गाथा [२...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
----------
(तेसीई राईदिआई) व्यशीतिं अहोरात्रान् (छेउमत्थपरिआयं पाडणित्ता) छद्मस्थपर्यायं पालयित्वा (देसूणाई सतरि वासाई) किञ्चिदूनानि सप्ततिं वर्षाणि (केवलिपरिआयं पाणित्ता ) केवलिपर्यायं पालयित्वा ( पडिपुन्नाई सत्तरि वासाई) प्रतिपूर्णानि सप्ततिं वर्षाणि (सामन्नपरियायं पाणित्ता) चारित्रपर्यायं पाल - यित्वा (एक्क वासस्यं सङ्घाज्यं पालइत्ता) एकं वर्षशतं सर्वायुः पालयित्वा ( खीणे बेयणिज्जाउयनामगुत्ते ) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु (इमीसे ओसप्पिणीए ) अस्यामेव अवसर्पिण्यां (दूसमसुसमाए बहुविताएं) दुष्षमसुषमनामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से वासाणं पढने मासे दुचे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे) श्रावणशुद्धः (तस्स णं सावणसुद्धस्स अट्टमीपक्खेणं) तस्य श्रावणशुद्धस्य अष्टमीदिवसे (उपि संमेअसेलसिहसि) उपरि सम्मेतनामशैलशिखरस्थ ( अप्प| चउत्तीसह मे) आत्मना चतुस्त्रिंशत्तमः (मासिएणं भन्तेणं अपाणएणं) मासिकेन भक्तेन अपानकेन (विसाहाहिं नवखत्तेणं जोगमुबाग एणं) विशाखानक्षत्रे चन्द्रयोगं उपागते सति (पुवण्हकालसमयंसि ) पूर्वाहकालसमये, तत्र प्रभोमक्षिगमने पूर्वाह्न एव काल:, 'पुवरत्ता वरत्तकालसमयंसि 'त्ति कचित्पाठस्तु लेखकदोषान्मतान्तरभेदाद्वा (बग्घारियपाणी) प्रलम्बिती पाणी - हस्तौ येन स तथा कायोत्सर्गे स्थितत्वात् प्रलम्बित भुजद्वयः, ( कालगए बिकते जाच सङ्घदुक्खप्पहीणे) भगवान् कालगतः व्यतिक्रान्तः यावत् सर्वदुःखप्रक्षीण ॥ (१६८ ) ।। (पारस अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (जाब सङ्घदुक्खप्पहीणस्स) यावत्
For Private & Personal Use Only
288
अगार वास
मानादि सू. १६८
५
१०
१४