________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [७] ........ मूलं [१६६] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१६६] गाथा ||२..||
२०
कल्प.सुबो- णीणं) चतुईश शतानि (१४००) अवधिज्ञानिनां.(दस सया केवलनाणीणं) दश शतानि (१०००) श्रीपार्थपव्या०७ केवलज्ञानिनां.(इकारससया बियाणं) एकादश शतानि (११००) वैक्रियलब्धिमतां (छस्सया रिउम-रिवारः सू. ॥१३॥
इणं) षट् शतानि (६००) ऋजुमतीना,(दस समणसया सिद्धा) दश भ्रमणशतानि (१०००) सिद्धानि,(बीसं। १६६-७ अज्जियासयाई सिद्धाई)विंशतिः आर्याशतानि (२०००) सिद्धानि, (अट्ठसया विउलमईणं) अर्धाष्टी शतानि (७५०) विपुलमतीना,(छसया वाईणं) षट् शतानि (६००) वादिना (पारस सपा अणुत्तरोववाइयाणं)द्वादश शतानि (१२००) अनुत्तरोपपातिना.सम्पदा अभवत् ।। (१६६)॥ 8 (पासस्स णं अरहओ पुरिसादाणीयस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (दुविहा अंतगडभूमी हुत्था)
द्विविधा मुक्तिगामिनां मर्यादा अभूत् (तंजहा) तद्यथा-(जुगंतगडभूमी) युगान्तकृमि: (परियायंतगड-16 भूमी य) पर्यायान्तकृभूमिश्च (जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी) यावत् चतुर्थ पट्टधरपुरुष युगान्तकृभूमिः, श्रीपार्श्वनाथादारभ्य चतुर्थ पुरुषं यावत् सिद्धिमार्गों वहमानः स्थितः (तिवासपरिआए अंतमकासी) त्रिवर्षपर्याये कश्चिन्मुक्तिं गतः, पर्यायान्तकृद्भूमौ तु केवलोत्पत्तेत्रिषु वर्षेषु गतेषु सिद्धिगम-RI नारम्भः ।। (१६७)॥
॥१३१॥ | (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्श्वः अर्हन् । पुरुषादानीयः (तीसं वासाई अगारवासमज्झे वसित्ता ) त्रिंशत् वर्षाणि गृहस्थावस्थायां उषित्वा-स्थित्वा
दीप अनुक्रम [१६४]
For Fun
~287