________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१६२] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१६२] गाथा ||२..||
चूलाप्रमुखाणि (अट्ठत्तीसं अज्जियासाहस्सी) अष्टत्रिंशत् आर्यिकासहस्राणि (३८०००)(उफोसिआ अजि- श्रीपार्थस यासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ॥ (१६२)॥
परिवारम्स् ISA (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (सुबयपामुक्खाणं) सुव्रत-|१६२-५
प्रमुखाणां (समणोवासगाणं) श्रमणोपासकानां-श्रावकाणां (एगा सयसाहस्सी) एकः लक्षः (चउसहीं च सहस्सा) चतुःषष्टिश्च सहस्राः (१६४०००)(उकोसिआ समणोवासगाणं संपया हुत्था) उस्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् ॥ (१६३)॥ | (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्स (सुनंदापामुक्खाणं) सुनन्दा-18 प्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां-श्राविकाणां (तिनि सयसाहस्सीओ) अयः लक्षाः
(सत्तावीसं च सहस्सा) ससर्विशतिश्च सहस्राः (३२७०००)(उकोसिआ समणोवासियाणं संपया हुत्था) II उत्कृष्टा एतावती श्रमणोपासिकानां सम्पदा अभवत् ॥ (१६४)॥
(पासस्स णं अरहओ पुरिसादाणीअस्स) पाश्वस्य अर्हतः पुरुषादानीयस्य (अवहसया चउद्दसपुवीर्ण) अध्युष्टशतानि (३५०) चतुर्दशपूर्विणां (अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलितुल्यानां (जाव चउद्दसपुवीणं संपया हुत्था) यावत् चतुर्दशपूर्विणां सम्पदा अभवत् ॥ (१६५)॥ (पासस्स णं अरहओ पुरिसादाणीअस्स) पावस्य अर्हतः पुरुषादानीयस्य (चउद्दस सया ओहिना
दीप अनुक्रम [१६४]
ecemenerdersersersersects
For
F
lutelu
~286