________________
कल्प
सूत्र
प्रत
सूत्रांक
[१५९ ]
गाथा
॥२..॥
दीप
अनुक्रम
[१६१]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [७] .......मूलं [ १५९] / गाथा [२...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो
व्या० ७
॥१३०॥
----------
विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( झाणंतरिआए वहमाणस्स ) ध्यानान्तरिकायां वर्त्तमानस्य (अणते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ) अनन्ते अनुपमे यावत् केवलवरज्ञानदर्शने समुत्पन्ने ( जाव जाणमाणे पासमाणे विहरइ ) यावत् सर्वभावान् जानन् पश्यंश्च विहरति ॥ (१५९) ॥
( पासस्स णं अरहओ पुरिसादाणीयस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य ( अह गणा अट्ठ गणहरा हुत्था) अष्टौ गणा अष्टौ गणधराच अभवन्, तत्र एकवाचनिका यतिसमूहा- गणाः, तन्नायकाः सूरयो गणधराः, ते श्रीपार्श्वस्य अष्टो, आवश्यके तु दश गणा दश गणधराचोक्ताः, इह स्थानाङ्गे च द्वौ अल्पायुष्कत्वादिकारणान्नोक्त इति टिप्पनके व्याख्यातं (तंजा) तयथा (सुभे य १ अजघोसे य २ बसि ३ वंभयारि य ४ । सोमे ५ सिरिहरे ६ नेव, वीरभद्दे ७ जसेवि य ८ ) ॥ १ ॥ शुभश्च १ आर्यघोषश्च २ वशिष्टः १३ ब्रह्मचारी ४ च सोमः ५ श्रीधरश्चैव ६ वीरभद्रः ७ यशस्वी ८ च ॥ (१६०) ॥
( पारस णं अरहओ पुरिसादाणीयस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अज्जदिन्नपामुक्खाओ ) आर्यदत्तप्रमुखाणि (सोलस समणसाहस्सीओ) षोडश श्रमणसहस्राणि ( १६००० ) ( उक्कोसिआ समणसंपया हुस्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥ (१६१) ।।
( पासरसणं अरहओ पुरिसादाणीअस्स) पार्श्वस्थ अर्हतः पुरुषादानीयस्य (पुष्कचूलापामुक्खाओ) पुष्प
For Private & Personal Use Only
285~
श्रीपार्श्वस्य गणादिमा
नं सू.
१६०-१
२०
२५
॥१३०॥ २७