________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१] / गाथा - । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
कल्प.सयो- व्या०१ ॥२॥
गाथा
11-11
सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते, अनेषणीयप्रसश्गवसतिदोलभ्यादिबहुदोषसंभवात् । अथ यदि कल्पभेदाः साधवः समग्रां रात्रि जाग्रति प्रातः प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो ना १५ भवति, यदि च निद्रायन्ति प्रतिक्रमणं च अन्यत्र कृर्वन्ति तदा दावपि शय्यातरौ भवतः, तथा तृणडगल-11 भस्ममल्लकपीठफलकशय्यासंस्तारकलेपादिवस्तूनि चारित्रेच्छुः सोपधिकः शिष्यश्च शय्यातरस्यापि ग्रहीतुं कल्पते, इति तृतीयः ॥
'रायपिंडति सेनापति १ पुरोहित २ श्रेष्ठि३ अमात्य ४ सार्थवाह ५ लक्षणः पञ्चभिः सह राज्यं पालयन् मुर्धाभिषिक्तो यो राजा तस्य पिण्ड:-अशनादिचतुष्कं ४ वस्त्रं ५ पानं ६ कम्बलं ७ रजोहरणं ८ चेति। अष्टविधः प्रथमचरमजिनसाधूनां निर्गच्छदागच्छत्सामन्तादिभिः स्वाध्यायव्याघातस्य अपशकुनबुद्ध्या शरीरव्याघातस्य च संभवात् खाद्यलोभलघुत्व निन्दादिदोषसंभवाच निषिद्धः, द्वाविंशतिजिनसाधूनां तु जुमाज्ञत्वेन पूर्वोक्तदोषाभावेन राजपिण्डः कल्पते इति चतुर्थः ४॥ - 'किइकम्म'त्ति कृतिकर्म-वंदनक, तद् द्विधा-अभ्युत्थानं हादशावतं च, तत्सर्वेषां अपि तीर्थेषु साधुभिः ॥२॥ परस्परं यथादीक्षापर्यायेण विधेयं, साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोऽपि साधुरेव वन्द्यः १ यशामतिथिसंविभागवताराधनं तु साधर्मिकभक्त्या, साधुसाध्वीश्रावकश्राविकाणामतिथितयोमास्वातिभिर्व्याख्यानात.।
दीप
अनुक्रम []
JaMEducational
-29