________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१५७] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
उपसगेस: हनं सू.१५८
सूत्रांक [१५७] गाथा ||२..||
कल्प.सुबो-| यत्रैव आश्रमपदनामकं उद्यानं (जेणेव असोगवरपायवे) यत्रैव अशोकनामा वृक्षः (तेणेव उवागच्छह) व्या०७ तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (असोगवरपायवस्स अहे) अशोकवृक्षस्य अधस्तात् (सीयं ॥२९॥
ठावेड) शिबिकां स्थापयति (ठवित्ता) संस्थाप्य (सीयाओ पचोरुहइ) शिविकातः प्रत्यवतरति (पच्चोरुहित्ता) प्रत्यवतीर्य (सयमेव आभरणमल्लालंकारं ओमुअइ) खयमेव आभरणमालालङ्कारान् अवमुञ्चति (ओमुइत्ता) अवमुच्य (सयमेव पंचमुट्ठियं लोअं करेइ) स्वयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) लोचं कृत्वा (अट्ठमणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन-जलरहितेन (विसाहाहि नक्खत्तेणं जोगमुचागएणं) विशाखायां नक्षत्रे चन्द्रयोग उपागते सति ( एग देवदूसमादाय) एकं देवदृष्यं गृहीत्वा (तिहिं पुरिससरहिं सद्धिं मुंडे भवित्ता) त्रिभिः पुरुषशतैः सार्द्ध मुण्डो भूत्वा (अगाराओ अणगारियं
पञ्चइए) गृहान्निष्क्रम्य साधुता प्रतिपन्नः ।। (१५७)॥ ARI (पासे णं अरहा पुरिसादाणीए) पार्थः अर्हन् पुरुषादानीयः (तेसी राईदियाई) व्यशीति रात्रिदिव
सान् यावत् (निचं बोसट्टकाए चियत्तदेहे) नित्यं व्युत्सृष्टकायः त्यक्तदेहः (जे केइ उवसग्गा उप्पजति) ये केचन उपसर्गाः उत्पद्यन्ते (तंजहा) तद्यथा (दिवा वा माणुसा वा तिरिक्खजोणिआ वा) देवकृताः मनुष्यकृताः तिर्यक्कृता वा (अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्म सहइ) अनुलोमा वा प्रतिलोमा वा तान् उत्पन्नान् सम्यक सहते (तितिक्खइ खमइ अहियासेइ) तितिक्षते क्षमते अध्यासयति,
दीप अनुक्रम [१५९]
JanEducation
~283