________________
कल्प
सूत्र
प्रत
सूत्रांक
[१५५]
गाथा
||..||
दीप
अनुक्रम [१५९]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [७] .......मूलं [ १५५ ] / गाथा [२...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध - अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
----------
वसित्ता) त्रिंशद्वर्षाणि गृहस्थावस्थायां स्थित्वा (पुणरबि लोयंतिएहिं ) पुनरपि लोकान्तिका (जिअकप्पि| एहिं देवेर्हि) जीतकल्पिकाः देवाः (ताहिं इद्वाहिं जाव एवं वयासी) ताभिः इष्टाभिर्वाग्भिः यावत् एवं अचादिषुः ।। (१५५) ।
(जय जय नंदा ! जय जय भद्दा ! जाव जयजयस पउंजंति) जय जयवान् भव, हे समृद्धिमन् ! जय जय वान् भव हे कल्पाणवन् ! यावत् जयजयशब्दं प्रयुञ्जन्ति ॥ (१५६) ।
(पिणं पास अरहओ पुरिसादाणीयस्स) पूर्व अपि पार्श्वस्य अर्हतः पुरुषादानीयस्य ( माणुस्सगाओ ) मनुष्ययोग्यात् (गिहत्थधम्माओ ) गृहस्थधर्मात् (अणुसरे आहोइए ) अनुपमं उपयोगात्मकं अवविज्ञानमंभूत् (तं वेव सर्व्वं जाव दाणं दाइयाणं परिभाइत्ता ) तदेव सर्व पूर्वोक्तं वाच्यं यावत् धनं गोत्रिणो विभज्य दत्वा (जे से हेमंताणं) योऽसौ शीतकालस्य (दुच्चे मासे तथे पक्खे) द्वितीयो मासः तृतीयः पक्षः ( पोसबहुले) पौषस्य कृष्णपक्षः ( तस्स णं पोसबहुलस्स इकारसीदिवसेणं) तस्य पौषबहुलस्य एकादशीदिवसे (पुण्हकालसमयंसि ) पूर्वाह्नकालसमये - प्रथमप्रहरे (विसाला सिबिआए ) विशालपा नाम शिविकया (सदेवमणुआसुराए) देवमनुष्यासुर सहितया (परिसाए समणुगम्ममाणमग्गे) पर्षदा समनुगम्यमानमार्गः ( तं चैव सवं नवरं ) सर्व तदेव पूर्वोक्तं वाच्यं, अयं विशेष: ( वाणारसिं नगरिं मज्झंमज्झेणं निग्गच्छ) बाणारया नगर्या मध्यभागेन निर्गच्छति ( निग्गच्छित्ता) निर्गत्य ( जेणेव आसमपए उखाणे )
For Frate & Personal Use Only
282
देवोक्ताशी
दीक्षा च सू. १५६-७
१०
१४