________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१५२] | गाथा [२...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१५२] गाथा ||२..||
(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्श्वः अर्हन् श्रीपार्श्वस्य ६ पुरुषादानीयः (जे से हेमंताणं ) योऽसौ शीतकालस्य (दुच्चे मासे तचे पक्खे) द्वितीयो मासः तृतीयः पक्षः जन्मतदुत्स(पोसबहुले) पौषबहुलः (तस्स गं पोसबहुलस्स दसमीपक्वेणं) तस्य पौषबहुलस्य दशमीदिवसे
Baरणं च म.
नामक (नवण्हं मासाणं) नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु सत्सु (अट्ठमाणं राइदिआणं) अर्धाष्टसुला
१५२-४ च अहोरात्रेषु (विकताणं) व्यतिक्रान्तेषु सत्सु (पुषरतावरत्तकालसमयंसि) पूर्वापररात्रिसमये मध्यरात्री। इत्यर्थः (विसाहाहिं नक्खत्तेणं जोगमुवागएण) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति (आरोग्गाऽऽरोग्गं ||8| दारयं पयाया) आरोग्या वामा आरोग्यं दारकं प्रजाता।। (१५२)॥
(जं रयाणि च णं) यस्यां रजन्यां (पासे अरहा पुरिसादाणीए जाए) पार्श्वः अर्हन् पुरुषादानीयः जातः। (साणं रयणी बहुहिं देवेहि य देवीहि य) सा रजनी बहुभिः देवैः देवीभिश्च कृत्वा (जाव उपिजलमा-15) णभूआ) यावत् भृशं आकुला इव (कहकहगभूआ आविहुत्था) अव्यक्तवर्णकोलाहलमयी अभवत् ॥(१५३)
(सेसं तहेव, नवरं पासाभिलावेणं भाणिअ) शेष-जन्मोत्सवादि तथैव-पूर्ववत्, परं पार्थाभिलापेन ! भणितव्यं (जावतं होउ णं कुमारे पासे नामेणं) यावत् तस्मात् भवतु कुमारः पार्श्व: नाना, तत्र प्रभा
गर्भस्थे सति शयनीयस्था माता पार्थे सर्पन्तं कृष्णसर्प ददर्श, ततः पार्थेति नाम कृतं, क्रमेण यौवनं प्राप्तः, तिचैवं-धात्रीभिरिन्द्रादिष्टाभिोल्यमानो जगत्पतिः । नवहस्तप्रमाणाङ्गः, क्रमादाप च यौवनम् ॥१॥ ततः
दीप अनुक्रम [१५७]
For
F
lutelu
~280