________________
कल्प
सूत्र
प्रत
सूत्रांक
[१५० ]
गाथा
॥२..॥
दीप
अनुक्रम
[१५५]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [७] ........मूलं [ १५०] / गाथा [२...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
कल्प. सुनो
व्या० ७
॥१२७॥
----------
पक्ष: ( चित्तबहुले ) चैत्रस्य बहुलपक्षः (तस्स णं चित्तबहुलस्स चउत्थीपकखेणं ) तस्य चैत्रबहुलस्य चतुर्थीदिवसे ( पाणयाओ कप्पाओ ) प्राणतनामकात् दशमकल्पात् कीदृशात् ? (वीसंसागरोचमठिइयाओ ) विंशतिः सागरोपमाणि स्थितिः - आयुः प्रमाणं यत्र ईदृशात् ( अनंतरं चयं वइत्ता) अनन्तरं दिव्यशरीरं त्यक्त्वा ( इहेव जंबुद्दीवे दीवे) अस्मिन्नेव जम्बूद्वीपे द्वीपे ( भारहे वासे ) भरतक्षेत्रे ( वाणारसीए नयरीए) बाणारस्यां नगर्यो (आससेणस्स रनो) अश्वसेनस्य राज्ञः (वामाए देवीए) वामायाः देव्याः (पुधरत्तावरतकालसमयंसि ) पूर्वापररात्रिसमये मध्यरात्री इत्यर्थः ( विसाहाहिं नक्खत्तेणं जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति (आहारवकंतीए) दिव्याहारत्यागेन ( भववकंतीए ) दिव्यभवत्यागेन ( सरीरवकंतीए) दिव्यशरीरत्यागेन (कुच्छिसि गन्भत्ताए वकंते) कुक्षौ गर्भतया व्युत्क्रान्तउत्पन्नः ॥ (१५०) ॥
(पाणं रहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः (तिन्नाणोवगए आविस्था ) त्रिज्ञानोपगतः आसीत् (तंजहा) तथथा (चहस्सामित्ति जाणइ ) व्योष्ये इति जानाति ( तेणं चेवं अभिलावेणं) तेनैव पूर्वोक्तपाठेन (सुविणदंसणविहाणेणं) खमदर्शनस्वनफलप्रश्नप्रमुखविधानेन (सर्व्वं जाव निअगं गिहं अणुपविट्ठा) सर्व वाच्यं यावत् निजं गृहं वामादेवी प्राविशत् (जाव सुहंसुहेणं तं गन्धं परिवहइ ) यावत् सुखंसुखेन तं गर्भं परिपालयति ॥ (१५१) ॥
For Private & Personal Use Only
~279~
श्रीपार्श्वच्यवनं सू. १५० गर्भपोषणम् स. १५१
१५
२०
॥१२७॥ २४