________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [७] .......... मूलं [१४९] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१४९] गाथा ||२..||
॥ अथ सप्तमं व्याख्यानं प्रारभ्यते ॥
श्रीपार्श्वकल्याणकानि
स.१४९ अथ जघन्यमध्यमोत्कृष्टवाचनाभिः श्रीपार्श्वचरित्रमाह- तेणं कालेणं) तस्मिन् काले (तेणं समएणं)| तस्मिन् समये (पासे अरहा परिसादाणीए) पार्श्वनामा अईन् पुरुषवासी आदानीयश्च आदेयवाक्यतया
आदेयनामतया च पुरुषादानीयः पुरुषप्रधान इत्यर्थः (पंचविसाहे होत्था) पञ्चसु विशाखा यस्य स पञ्चविISशाखः अभवत् (तंजहा) तद्यथा (विसाहाहिं चुए, चइत्ता गन्भं वक्रते) विशाखायां च्युतः च्युस्खा गर्भ
उत्पन्नः १(विसाहाहिं जाए) विशाखाय जातः २(विसाहाहिं मुंडे भवित्ता) विशाखायां मुण्डो भूत्वा | (अगाराओ अणगारियं पवइए) अगारान्निष्क्रम्य साधुता प्रतिपन्नः ३ (विसाहाहिं अणंते अणुत्तरे निवा-16 घाए) विशाखायां अनन्ते अनुपमे निर्व्याघाते (निरावरणे कसिणे पडिपुन्ने) समस्तावरणरहिते समस्ते प्रतिपूर्णे (केवलवरनाणदंसणे समुप्पन्ने) एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने ४ (विसाहार्हि परिनिव्वुडे ) विशाखायां निर्वाणं प्राप्तः५॥ (१४९॥ | (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्चः अर्हन पुरुषादानीयः (जे से गिम्हाणं पढमे मासे) योऽसौ उष्णकालस्य प्रथमो मासः (पढमे पक्खे) प्रथम,
दीप अनुक्रम [१५४]
क.मु.२२
सप्तम व्याख्यानं आरभ्यते
.. अथ श्री पार्श्वनाथ-चरित्रं संक्षेपेण कथयते
~278