________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१४८] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
या
प्रत सूत्रांक [१४८] गाथा ||२..||
॥१६॥ गच्छति, वाण
बोनस्तकान्तरे त्रिनयतिवर्षाधिकनवशतवर्षातिक्रमे दृश्यते इति भावः, अन्ये पुनर्वदन्ति-अयं अशीतितमे संवत्सरे । वीरमोक्ष
इति कोऽर्थः ?-पुस्तके कल्पलिखनस्य हेतुभूतः अयं श्रीवीरात् दशमशतस्य अशीतितमसंवत्सरलक्षणः कालो वाचनान्तरं INR गच्छति, 'चायणंतरे' इति कोऽर्थः-एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यदा- १४८
चनान्तरं तस्य पुनर्हेतुभूतो दशमशतस्य अयं त्रिनवतितमः संवत्सरः, तथा चायमर्थ:-नवशताशीतितमवर्षे कल्पस्य पुस्तके लिखनं, नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षद्वाचनेति, तथोक्तं श्रीमुनिसुन्दरसूरिभिः स्वकृतस्तोत्ररत्रकोशे-पीराभिनन्दार (९९३) शरबचीकरत् , खचैत्यपूते ध्रुवसेनभूपतिः। यस्मिन् मह संसदि कल्पवाचनामाद्यां तदानन्दपुरं न कः स्तुते ॥ १॥ पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एव'चल्लहीपुरंमि नयरे' इत्यादिवचनात् , तवं पुनः केवलिनो विदन्तीति ॥१४८॥ IdeasantARAananamaraanaRaTattaseamaramana इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां षष्ठः क्षणः समाप्तः।
॥१२६॥ ग्रन्थानम् १००७। पण्णामपि व्याख्यानानां अन्धानम् ॥ ४२३२ ॥ श्रीरस्तु SERRASVERSEASERASRASRASTERCERSUSERSERGERSERSTREERS
दीप
अनुक्रम
[१५३]
eseseeeeeeeeee
PersERSEPPER
UPNE
Fur
Frately
षष्ठं व्याख्यानं समाप्तं
~277