________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१४८] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१४८] गाथा ||२..||
सर्वदुःखप्रक्षीणस्य (नव वाससयाई विइक्वंताई) नव वर्षशतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स) वीरमोक्षदशमस्य च वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो गच्छति, वाचनान्तर यद्यपि एतस्य सूत्रस्य व्यक्त्या भावार्थो न ज्ञायते तथापि यथा पूर्वटीकाकारैर्व्याख्यातं तथा व्याख्यायते,8॥
तथाहि-अन्न केचिद्वदन्ति-यल्कल्पसूत्रस्य पुस्तकलिखनकालज्ञापनाय इदं सूत्रं श्रीदेवर्धिगणिक्षमाक्षमणैलि-18 सा खितं, तथा ायमर्थो-यथा श्रीवीरनिर्वाणादशीयधिकनववर्षशतांतिक्रमे पुस्तकारूदः सिद्धान्तो जातस्तदा| कल्पोऽपि पुस्तकारूनो जात इति, तथोक्तं-बल्लाहिपुरंमि नयरे,देवडिपमुहसयलसङ्केहिं । पुत्थे आगमलिहिओ नवसयअसीआओं वीराओ ॥१॥ अन्ये वन्दति-नवशतअशीतिवर्षे, वीरात सेनोगजार्थमानन्दे । सङ्घसमक्ष समहं, प्रारब्धं वाचितुं विज्ञैः॥१॥ इत्याधन्तर्वाच्यवचनात् श्रीवीरनिर्वाणादशीत्यधिकनववर्षशतातिक्रमे 8 कल्पस्य सभासमक्षं वाचना जाता तां ज्ञापयितुं इदं सूत्रं न्यस्तमिति, तत्त्वं पुनः केवलिनो विदन्तीति ||
(वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इति दीसइ) वाचनान्तरे पुनरयं त्रिनवतितमः संवकत्सरः कालो गच्छतीति दृश्यते, अब केचिद्वदन्ति-वाचनान्तरे कोऽर्थः-प्रत्यन्तरे 'तेणउए' इति दृश्यते, यत् |कल्पस्य पुस्तके लिखनं पदि वाचन वा अशीत्यधिकनववर्षशतातिक्रमे इति कचित् पुस्तके लिखितं तत्पु-18
१ वल्लभीपुरे नगरे देवप्रिमुखसकलसः । पुस्तके आगमो लिखितो नवशताशीतौ वीरात् ॥ २ भुवसेनस्य नामान्तरमिदं || | सेनाङ्गजनामा पुत्र इति तु निरक्षरषचः ।
दीप
अनुक्रम
[१५३]
~276