________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१४६] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
KA
प्रत सूत्रांक [१४६] गाथा ||२..||
न्तकृद्भूमिः, तत्रायां निर्दिशति-(जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी) इह पञ्चमी द्वितीयार्थे ततो ||श्रीषीरगृहयावत् तृतीय पुरुष एव युगं पुरुषयुग-जम्बूखामिनं यावद् युगान्तकृद्भूमिः (चउवासपरियाए अंतमकासी)वासादिन, ज्ञानोत्पत्यपेक्षया चतुर्वर्षपर्याये च भगवति अन्तमकार्षीत-कश्चित् केवली मोक्षं अगमत् , प्रभोर्ज्ञानानन्तरं १४७ चतुषु वर्षेषु मुक्तिमार्गों वहमानो जातो.जम्बूस्वामिनं यावच्च मुक्तिमार्गों वहमानः स्थित इति भावः ॥(१४६) | (तेर्ण कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान
महावीरः (तीसं वासाई ) त्रिंशद्वर्षाणि ( अगारवासमझे वसित्ता) गृहस्थावस्थामध्ये उषित्वा (साइरेगाई || 18|दुवालस वासाइं) समधिकानि द्वादश वर्षाणि (छउमत्थपरियागं पाउणिता) छद्मस्थपर्यायं पालयिखा
(देसूणाई तीसं वासाई) किनिनानि त्रिंशद्वर्षाणि (केवलिपरियागं पाउणिता ) केवलिपर्यायं पालयिस्खा | (वायालीसं वासाई)द्विचत्वारिंशद्वर्षाणि (सामनपरियागं पाउणिसा) चारित्रपर्यायं पालयित्वा (बावतरि वासाई सघाउयं पालइत्ता) द्विसप्ततिवर्षाणि सर्वायुः पालयित्वा (खीणे वेयणिजाउनामगुत्ते) क्षीणेषु।। सत्सु वेदनीय १ आयु २ाम गोत्रेषु ४ चतुर्यु भवोपग्राहिकर्मसु (इमीसे ओसप्पिणीए) अस्यां अवसपिण्या (दूसमसुसमाए समाए) दुष्षमसुषमा इति नामके चतुर्थे अरके (बहुविकताए)बहु व्यतिकान्ते || सति (तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसहि) त्रिषु वर्षेषु सार्दाष्टसु च मासेषु शेषेषु सत्सु (पावाए मजिसमाए) पापायां मध्यमायां (हत्थिवालस्स रनो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए) लेखकसभायां
दीप अनुक्रम [१५१]
JanEducational
~274