________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१४४] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत सूत्रांक [१४४] गाथा ||२..||
कल्प.सुबो-(अपराजियाणं) अपराजितानां (उकोसिया वाइसंपया हुत्था) उत्कृष्टा एतावती वादिसम्पदा अभवत् 18 श्रीवीरस्थाव्या०६ (१४३ )॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त अंतेवासिसयाई सिद्धान्तकभूमिक
सप्त शिष्यशतानि सिद्धिं गतानि (जाव सधदुक्खप्पहीणाई ) यावत् सर्वदुःखप्रक्षीणानि (चउद्दस अलि- मू. १४६ ॥१२४॥
यासयाई सिद्धाई) चतुर्दश आर्यिकाशतानि सिद्धौ गतानि (१४४)॥ (समणस्स भगवओ महावीरस्स)| श्रमणस्य भगवतो महावीरस्य (अहसया अणुत्तरोववाइयाण) अष्ट शतानि अनुत्तरोपपातिकानां-अनुत्तरवि-II मानोत्पन्नमुनीनां, कीदृशानां ? (गइकल्लाणाणं) गतौ-आगामिन्यां मनुष्यगतौ . कल्याणं-मोक्षप्राप्तिलक्षणं येषां ते तथा तेषां, पुनः कीदृशानां? (ठिबकल्लाणाणं) स्थितौ-देवभवेऽपि कल्याणं येषां ते तथा तेषां, वीतरागमायत्वात् , अत एव (आगमेसिभहाणं) आगमिष्यद्भद्राणां, आगामिभबे सेत्स्थमानस्यात् ( उक्को-पा सिआ अणुसरोववाइयाणं संपया हुत्था) उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पदा अभवत् ॥(१४५)। __ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (दुविहा अंतगडभूमी हुत्था) द्विविधा अन्तकृतो-मोक्षगामिनस्तेषां भूमि:-कालोऽन्तकृमिः अभवत् , तदेव द्विविधत्त्वं दर्शयति-(संजहा)तद्यथा-(जुगंतगडभूमी य परियायंतगडभूमी य) युगान्तकृभूमिः पर्यायान्तकृद्भूमिश्च, तत्र युगानि-कालमान-18
AIN विशेषास्तानि च क्रमवर्तीनि तत्साधाये क्रमवर्सिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः
॥१२४|| प्रमिता अन्तकृभूमिर्या सा युगान्तकृद्भूमिः, पर्यायः-प्रभोः केवलित्वकालस्तं आश्रित्य अन्तकृद्भूमिः पर्याया
दीप अनुक्रम [१४९]
~2737