________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१३३] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१३३] गाथा ||२..||
20000000000000000000000
निग्गंधीहि य) या कुन्थु अणुद्धरी दृष्टा बहुभिः निर्ग्रन्थैः-साधुभिर्बहीभिः निर्घन्धीभिश्च-साध्वीभिः (भत्ताईसंयताधनपञ्चक्खायाई) भक्तानि प्रत्याख्यातानि, अनशनं कृतमित्यर्थः (से किमाहुभंते !)शिष्यः पृच्छति-किमाहुर्भदन्ताः- शन स. तत् किं कारणं यद् भक्तानि प्रत्याख्यातानि ?, गुरुराह-(अजप्पभिइ संजमे दुराराहए भविस्सइ) अद्य प्रभृति १३३ वीर संयमो दुराराध्यो भविष्यति, पृथिव्या जीवाकुलस्वात् संयमयोग्यक्षेत्राभावात् , पाखण्डिसंकराच (१३३॥
श्रमणादि| (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणस्स भगवओ महावीरस्स) श्रम-18
पत् णस्य भगवतो महावीरस्य (इंदभूपामुक्खाओ) इन्द्रभूतिप्रमुखाणि (चउद्दससमणसाहस्सीओ) चतुर्दशा |श्रमणानां सहस्राणि (उकोसिआ समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ।। (१३४)॥18
(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्थ (अजचंदणापामुक्खाओ) आयेंचन्द-16 नाप्रमुखाणि (छत्तीसं अज्जियासाहस्सीओ) षट्त्रिंशत् आर्यिकाणां, सहस्राणि ( उक्कोसिया अज्जियासंपया हुस्था) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ।।(१३५)। (समणस्स भगवओ महाबीरस्स) श्रमणस्य भगवतो महावीरस्थ (संखसयगपामुक्खाणं) शङ्खशतकप्रमुखाणां (समणोवासगाणं) श्रमणोपासकानां-18 आवकाणां (एगा सयसाहस्सीओ) एका शतसाहस्री-एक लक्षं (अउटिं च सहस्सा) एकोनषष्टिश्च सहरूयः (उकोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा श्रमणोपासकामां सम्पदा अभवत् ॥(१३६)। (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सुलसारेवहपामुक्खाणं) सुलसारवती
दीप
अनुक्रम [१३८]
JaMEducatio
nal
For
F
lutelu
janelbraryana
... भगवंत महावीरस्य शिष्य-शिष्यादि परिवाराणां वर्णनं क्रियते
~270