________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१३०] / गाथा २...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१३०] गाथा ||२..||
प.सबो-प्रक्षीणं आयुर्जिमेन्द्ररपि वर्द्धयितुं शक्यते, ततोऽवश्यंभाविनी तीर्थयाधा भविष्यत्येव, किन्तु षडशीतिवर्षा-भस्मग्रहो
युषि कल्किनि कुनृपतो त्वया निगृहीते सति, वर्षसहस्रमे पूर्णे मजन्मनक्षत्रादु भस्मग्रहे व्यतिक्रान्ते च तारः कुन्थू
वत्स्थापितकल्किपुत्रधर्मदत्तराज्यादारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीति ॥(१३०) सचिः स. ॥१२२॥
सूत्रकारा अपि तदेवाहु: जया णं से खुदाए भासरासी महग्गहे) यदा च स क्षुद्रात्मा भस्मराशिमहा- १३१-१३९
ग्रहः (दोवाससहस्सटिई) द्विवर्षसहस्रस्थितिकः (जाव जम्मनक्खत्ताओ विइते भविस्सइ) यावत् भग-8 || वजन्मनक्षत्रात् व्यतिक्रान्तो भविष्यति- उत्तरिष्यतीत्यर्थः (तया णं समणाणं निग्गंधाणं निग्गंधीण य)
तदा श्रमणानां निग्रन्धानां निन्धीनां च (उदिए उदिए पूआसकारे भविस्सह) उदितोदितः पूजासत्कारो
भविष्यति ॥(१३१ ) (जं रयणिं च णं समणे भगवं महावीरे) यस्यां रात्रौ श्रमणो भगवान महावीर MI(कालगए जाव सबदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं स्याणि च णं कुंथुअणुद्धरी नाम
समुप्पन्ना) तस्यां रात्री कुन्धु-प्राणिजातिः या उद्धन शक्यते एवंविधा समुत्पन्ना (जा ठिया अचलमाणा) या स्थिता अत एवं अचलन्ती सती (छ उमस्थाणं निग्गंथाणं निग्गंधीण य) छमस्थानां निर्ग्रन्थानां निम्र-II न्धीनां च (नो चक्खुफासं हवमागच्छद) नैव चक्षुःस्पर्श-दृष्टिपथं शीघ्रं आगच्छत्ति (जा अहिआ चलमाणा)||१२२॥ या च अस्थिता अत एव चलन्ती (उमस्थाणं निग्गंधाणं निग्गंधीण य) छनस्थानां निन्धानां निन्थीनां च || (चक्खुफासं हवमागच्छह ) चक्षुर्विषयं शीघ्र आगच्छति ॥ (१३२)॥(जं पासित्ता बहूर्हि निग्गंथेहि २८
800000000000000000
दीप अनुक्रम [१३५]
For
F
lutelu
~269