________________
कल्प
सूत्र
प्रत
सूत्रांक
[१२९]
गाथा
॥२..॥
दीप
अनुक्रम [१३४]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [६] ..........
मूलं [ १२९] / गाथा [२...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
----------
राशिः ३० तिलः ३१ तिलपुष्पवर्णः ३२ दकः ३३ दकवर्णः ३४ कार्यः ३५ वन्ध्यः ३६ इन्द्राग्निः ३७ धूमकेतुः ३८ हरिः ३९ पिङ्गलः ४० बुधः ४१ शुक्रः ४२ बृहस्पति ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ धुरः ४८ प्रमुखः ४९ विकटः ५० विसन्धिकल्पः ५१ प्रकल्पः ५२ जटाल: ५३ अरुणः ५४ अभि: ५५ कालः ५६ महाकाल: ५७ वस्तिकः ५८ सौवस्तिकः ५९ वर्धमानः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयम्प्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ अरजाः ७० विरजाः ७१ अशोकः ७२ वीतशोकः ७३ विततः ७४ विवस्त्रः ७५ विशालः ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० द्विजटी ८१ करः ८२ करकः ८३ राजा ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ इत्यष्टाशीतिर्ग्रहाः ॥ (१२९) ॥
(पचिणं से खुद्दाए भासरासी महग्गहे) यतः प्रभृति सक्षुद्रात्मा भइमराशिनामा महाग्रहः (दोवाससहस्सा ठिई) द्विवर्षसहस्रस्थितिः (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( जम्भनक्खत्तं संकते ) जन्मनक्षत्रं सङ्क्रान्तः (तप्यभि च णं समणाणं निग्गंथाणं निग्गंधीण य ) ततः प्रभृति श्रमणानां तपस्विनां निर्ग्रन्थानां साधूनां निर्ग्रन्थीनां साध्वीनां च (नो उदिए उदिए पूआसकारे पवत्तद्द ) उदितोदित:-उत्तरोत्तरं वृद्धिमान् ईदृशः पूजा-वन्दनादिका सत्कारो वस्त्रदानादिवमानः स न प्रवर्त्तते, अत एव शक्रेण स्वामी विज्ञप्तो यत् क्षणं आयुर्वर्द्धयत येन भवत्सु जीवत्सु भवजन्मनक्षत्रं सङ्क्रान्तो भस्मराशिग्रहो भवच्छासनं पीडयितुं न शक्ष्यति, ततः प्रभुणोक्तं- न खलु शक्र ! कदाचिदपि इदं भूतपूर्वं यत्
For Private & Personal Use Only
268
भस्मग्रहाक
मर्ण पूजाहानिः सू. १२९-१३०
५
१०
१४