________________
कल्प
सूत्र
प्रत
सूत्रांक
[१२८]
गाथा
||..||
दीप
अनुक्रम
[१३३]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्ति:)
व्याख्यान [६] ..........
मूलं [१२८] / गाथा [२]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो व्या० ६
॥१२१॥
----------
आभोगयति-प्रापयति यस्तं एवंविधं ( पोसहोववासं पट्टर्विसु ) पौषधोपवासं कृतवन्तः, आहारत्यागपौषधरूपं उपवासं चक्रुरित्यर्थः, अन्यथा दीपकरणं न सम्भवति, ततश्च ( गए से भावुज्जोए दग्बुजोअं करिस्सामो) गतः स भावोद्योतः ततो द्रव्योद्योतं करिष्याम इति तैः दीपाः प्रवर्तिताः, ततः प्रभृति दीपोत्सवः संवृत्तः, कार्त्तिक शुक्लमतिपदि च श्री गौतमस्य केवलमहिमा देवैश्व के अतस्तत्रापि जनप्रमोदः, नन्दिवर्धन नरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शोकार्त्तः सुदर्शनया भगिन्या सम्बोध्य सादरं खवेश्मनि द्वितीयायां भोजितस्ततो भ्रातृद्वितीया पर्व रूढिः ॥(१२८)। (जं स्यणिं च णं समणे भगवं महावीरे ) यस्यां रात्री श्रमणो भगवान् महावीरः ( कालगए जाव सबदुक्खण्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( तं स्यणिं च णं ) तस्यां च रात्रौ (खुद्दाए भासरासी नाम महग्गहे) क्षुद्रात्मा- क्रूरखभाव एवंविधो भश्मराशिनामा त्रिंशत्तमो महाग्रहः, किम्भूतोऽसौ ? - ( दोवाससहस्सा ) द्विसहस्रवर्षस्थितिकः, एकस्मिन् ऋक्षे एतावन्तं कालं अवस्थानात् (समणस्स भगवक्षो महावीरस्स) अमणस्य भगवतो महावीरस्य ( जम्मनक्खत्तं संकते ) जन्मनक्षत्रं- उत्तराफाल्गुनी नक्षत्रं सङ्क्रा न्तः, तत्राष्टाशीतिर्ग्रहाः, ते चेमे-अङ्गारको १ विकालको २ लोहिताक्षः ३ शनैश्वरः ४ आधुनिकः ५ प्राधुनिकः ६ कणः ७ कणकः ८ कणकणकः ९ कणवितानकः १० कणसन्तानकः १९ सोमः १२ सहितः १३ आश्वासनः १४ कार्योपगः १५ कर्बुरकः १६ अजकरकः १७ दुन्दुभकः १८ शङ्खः १९ शङ्खनाभः २० शङ्खवर्णाभः २१ कंसः २२ कंसनाभः २३ कंसवर्णाभः २४ नीलः २५ नीलावभासः २६ रूपी २७ रूपावभासः २८ भस्मः २९ भस्म
७
For Frite & Personal Use Only
267
दीपालिका आतृद्वितीया सू. १२८
१५
२०
२५
॥ १२१ ॥
२७