________________
कल्प
सूत्र
प्रत
सूत्रांक
[१२७]
गाथा
||..||
दीप
अनुक्रम
[१३२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [६] ..........
मूलं [१२७] / गाथा [२...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
क.सु. २१
----------
बालवन्तवश्वलेऽलगिष्यं ? किं केवल भागर्ममार्गविष्यं ? किं मुक्तौ सङ्कीर्ण अभविष्यत् ? किं वा तव भारोऽभविष्यद् यदेवं मां विमुच्य गतः, एवं च 'वीर वीर' इति कुर्वतो 'वी' इति मुखे लग्नं गौतमस्य, तथा च हुं ज्ञातं - बीतरागा निःस्नेहा भवन्ति, ममैवायं अपराधो यन्मया तदा श्रुतोपयोगो न दत्तः, धिमिमं एकपाक्षिकं स्नेहूं, अलं स्नेहेन, एकोऽस्मि, नास्ति कश्चन मम, एवं सम्यक् साम्यं भावयत्तस्तस्य केवलमुत्पेदे - मुक्खमग्गपबअण्णाणं सिणेहो वज्जसिंखला। वीरे जीवंतर जाओ, गोअमोजं न केवली ॥१॥ प्रातः काले इन्द्राद्यैर्महिमा कृतः, | अत्र कवि :- अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाभूत्, चित्रं श्रीगौतमप्रभोः ॥ १ ॥ स च द्वादश वर्षाणि केवलिपर्यायं परिपाल्य दीर्घायुरितिकृत्वा सुधर्मस्वामिने गणं समर्प्य मोक्षं ययौ, सुधर्मस्वामिनोऽपि पश्चात् केवलोत्पत्तिः, सोऽप्यष्टौ वर्षाणि विहृत्यार्यजम्बूस्वामिनो मणं समर्प्य सिद्धिं गतः ॥ (१२७) ॥
(जं स्यणि चणं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान् महावीरः ( कालगए जाव सबदुक्खष्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं स्यणिं च णं) तस्यामेव रजन्यां (नबमलई नवले - च्छई कासीको सलगा ) नवमल्लकी जातीयाः - काशीदेशस्य राजानः नबलेच्छकीजातीयाः - फोशल देशस्य | राजानः ( अट्ठारसवि गणरायाणो ) ते च कार्यवशात् गणमेलापकं कुर्वन्ति इति गणराजा अष्टादश, ये चेटकमहाराजस्य सामन्ताः श्रूयन्ते, ( अमावासाए ) ते तस्यां अमावास्यायां (पाराभोअं ) पारं संसारपारं
१ मोक्षमार्गप्रपन्नानां स्नेहो वशृंखला। बीरे जीवति जातो गौतमो यत्र केवली ॥ १ ॥
•••• अथ दिपालिका एवं भ्रातृ-द्वितीयायाः उत्पत्ति वर्णयते
For Private & Personal Use Only
266
श्रीगौतमकेवलम् स. १२७
१०
१३