________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१२६] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१२६] गाथा ||२..||
२०
कल्प.सुबो-दुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः (सा णं रयणी बहूहिं देवेहिं देवीहि य) सा रात्रिः बहु-दिवकोलाहव्या०६भिः देवैः देवीभिश्च (ओवयमाणेहिं ) अवपतद्भिः (उप्पयमाणेहिं) उत्पतद्भिश्च कृत्वा (उप्पिजलगमाण-15ल: गौतमभूआ) भृशं आकुला इव (कहकहगभूआ आविहुत्था) अव्यक्तवर्णकोलाहलमयी अभवत् ॥(१२६ )।
केवलम्स ॥१२०॥
१२६-१२७ SIL (जं रयर्णि च णं समणे भगवं महावीरे) यस्यां रात्रौ श्रमणो भगवान महावीरः (कालगए जाव सब18 दुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (तं रयणि च णं जिट्ठस्स) तस्यां च रजन्यां ज्येष्ठस्य, किं
भूतस्य ? (गोअमस्स) गोत्रेण गौतमस्य (इंदभूइस्स) इन्द्रभूतिनामकस्य ( अणगारस्स अंतेवासिस्स) अनगारस्य शिष्यस्य (नायए पिज्जबंधणे बुच्छिन्ने) ज्ञातजे-श्रीमहावीरविषये प्रेमवन्धने-लेहबन्धने व्युच्छिने-त्रुटिते सति (अणंते) अनन्तवस्तुविषये (अणुत्तरे जाव केवलवरनाणदंसणे समुप्पने) अनुत्तरे यावत् | केवलवरज्ञानदर्शने समुत्पन्ने, तच्चैव-खनिर्वाणसमये देवशर्मणः प्रतिबोधनाय कापि ग्रामे खामिना प्रेषितः श्रीगौतमः तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव क्षणं तस्थौ, बभाण च 'प्रसरति ।। मिथ्यात्वतमो,गर्जन्ति कुतीधिकौशिका अय । दुर्भिक्षडमरवैरादिराक्षसाः प्रसरमेष्यन्ति ॥१॥राहुग्रस्त. |निशाकरमिव गगनं दीपहीनमिव भवनम् । भरतमिदं गतशोभं, त्वया विनाऽय प्रभो ! जज्ञे ॥२॥ कस्यां-TRI ॥१२०॥ हिपीठे प्रणतः पदार्थान् , पुनः पुनः प्रश्नपदीकरोमि। कं वा भदन्तेति वदामि ? को वा, मां गीत त्याप्तगिराऽथ वक्ता ? ॥ ३ ॥ हा! हा! हा! वीर ! किं कृतं? यदीहशेऽवसरेऽहं दूरीकृतः, किं मांडकं मण्डयित्वा
दीप अनुक्रम [१३१]
JanEducation
a
l
... अत्र गौतमस्वामिनः केवलज्ञानस्य वर्णनं क्रियते
~265