SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र [भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ...... व्याख्यान [६] .......... मूलं [१२४] / गाथा [२...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति:: प्रत सूत्रांक [१२४] गाथा ||२..|| वान् ८ वसन्तः९कुसुमसम्भवः१० निदाघो ११ वनविरोधी १२ इति श्रावणादिद्वादशमासनामानि॥ पूर्वाङ्गसिद्ध देवागमनम् १ मनोरम २ मनोहर ३ यशोभद्र ४ यशोधर ५ सर्वकामसमृद्ध ६ इन्द्र ७ मूभिषिक्त८ सौमनस ९धन-18 स. १२५ अय १० अथेंसिद्ध ११ अभिजित १२ रत्याशन १३ शतञ्जय १४ अग्निवेश्य इति १५ पञ्चदश दिननामानि ॥ उत्तमा १ सुनक्षत्रा २ इलापत्या ३ यशोधरा ४ सौमनसी ५ श्रीसम्भूता ६ विजया ७ वैजयन्ती ८ जयन्ती अपराजिता १० इच्छा ११ समाहारा १२ तेजा १३ अतितेजा १४ देवानन्दा १५ चेति पञ्चदश रात्रिनामानि । रुद्रः१ श्रेयान २ मित्रं ३ वायुः४ सुप्रतीतो ऽभिचन्द्रो ६ माहेन्द्रो ७ बलवान् ८ ब्रह्मा ९ बहुसत्य १० ऐशान ११ स्त्वष्टा १२ भावितास्मा १३ वैश्रवणो १४ वारुण १५ आनन्दो १६ विजयो १७ विजयसेनः १८ प्राजापत्य १९ उपशमो २० गन्धर्बो २१ ऽग्निवेश्यः २२ शतवृषभ २३ आतपवान २४ अर्थवान २५ ऋणवान् I |२६ भीमो २७ वृषभः २८ सर्वार्थसिद्धो २९ राक्षस ३० श्चेति त्रिंशन्मुहर्तनामानि (१२४)। MAI (जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान् महावीरः (कालगए जाच सबदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (साणं रयणी बहहिं देवेहिं देवीहि य)सा रजनी बहुभिः देवैः देवीभिश्च (ओवयमाणेहिं) खर्गात् अवपतद्भिः(उप्पयमाणेहि य) उत्पतद्रिश्च कृत्वा (उज्जोविया आविहुत्था) उद्योतवती अभवत् ।(१२५)। | (जं रयणि च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान महावीरः ( कालगए जाव सब-18 दीप अनुक्रम [१२९] JaMEducatar n al For FFU Clu ~264
SR No.035068
Book TitleSavruttik Aagam Sootraani 2 08 Kalpsutram Mool evam Vrutti Dashashrutskandhasya Ashtam Adhyayanam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages422
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy