________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१२४] / गाथा २...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१२४] गाथा ||२..||
कल्प.सयो-मुक्तो भवोपनाहिकर्मभ्यः (अंतगडे ) अन्तकृत् सर्वदुःखानां (परिनिव्वुड़े) परिनिर्वृतः सर्वसन्तापाभावात् , बल व्या०६ तथा च कीदृशो जात:-(सचदुक्खप्पहीणे)सर्वाणि दुःखानि शारीरमानसानि तानि पहीणानि यस्य सशसदिनरात्रि
तथा, अथ भगवतो निर्वाणवर्षादीनां सैद्धान्तिकनामान्याह-(चंदे नामे से दोचे संवच्छरे) अथ यत्र भग- ॥११९॥
नामानि 181वानिवृतः स चन्द्रनामा द्वितीयः संवत्सरः (पीइवद्धणे मासे) प्रीतिवर्द्धन इति तस्य मासस्य कार्तिकस्य।
नाम (नंदिवद्धणे पक्खे) नंदिवर्द्धन इति तस्य पक्षस्य नाम ( अग्गिवेसे नाम दिवसे) अग्निवेश्य इति तस्य दिवसस्य नाम ( उवसमेत्ति पवुचइ ) उपशम इति प्रोच्यते, उपशम इति तस्य द्वितीयं नामेत्यर्थः (देवागंदा नाम सा रयणी) देवानन्दा नानी सा अमावास्या रजनी (निरतिसि पचह) निरतिः इत्यप्युच्यते नामान्तरेण (अचे लवे) अर्चनामा लवः (मुहत्ते पाणू) मुहतनामा प्राणः (थोवे सिद्धे) सिद्धनामा स्तोकः
(नागे करणे)नागनामकं करणं, इदं च शकुन्यादिस्थिरकरणचतुष्टये तृतीयं करणं, अमावास्योत्तरार्द्ध हि। || एतदेव भवतीति (सबद्दसिद्धे मुहत्ते) सर्वार्थसिद्धनामा मुहतः (साइणा मक्खत्तेणं जोगमुवागएण) खाति
नामनक्षत्रेण चन्द्रयोगे उपागते सति भगवान् (कालगए जाव सबदुक्खप्पहीणे) कालगतः यावत् सर्वदु:खप्रक्षीणः ॥ ॥ अथ संवत्सरमासदिनरात्रिमुहर्तनामानि चैवं सूर्यप्रज्ञप्ती
IN॥११९॥ __ एकस्मिन् युगे पञ्च संवत्सरास्तेषां नामानि चन्द्रः १ चन्द्रः २ अभिवद्धितः ३ चन्द्रः४ अभिवर्द्धित ५वैति संवत्सरनामानि।अभिनन्दनः१ सुप्रतिष्ठः२ विजयः३प्रीतिबर्द्धनः ४ श्रेयान् ५ शिशिरः ६ शोभन: हैम-18| २८
दीप
अनुक्रम [१२९]
~263