________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१२२] | गाथा [२...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
मासक
सूत्रांक [१२२] गाथा ||२..||
|मायां (हस्थिपालस्स रणो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए) रज्जुका-लेखकाः 'कारकुन' इति लोकेश अन्त्यं चतुप्रसिद्धास्तेषां शाला-सभा जीर्णा-अपरिभुज्यमाना तत्र भगवान (अपच्छिमं अंतरावासं) अपश्चिमम्-अन्त्यं । चतुर्मासकं (वासावासं उवागए) वर्षावासार्थ उपागतः, पूर्व किल तस्या नगर्या 'अपापा' इति नामासीत् ।
|सिद्धिःबू. देवैस्तु 'पापा' इत्युक्तं, तत्र भगवान् कालगत इति ॥(१२२)॥ .
|१२३-४ (तत्थ णं जे से पावाए मज्झिमाए) तत्र यस्मिन् वर्षे पापायां मध्यमायां (हत्थिपालस्स रपणो) हस्तिपाआलस्य राज्ञः ( रज्जुगसभाए) लेखकशालायां (अपच्छिमं अंतरावास ) अन्त्यं चतुर्मासकं (वासावासं उवा-18
गए) वर्षावासार्थ उपागतः ॥(१२३)। II (तस्स णं अंतरावास्स) तस्य चतुर्मासकस्य मध्ये (जे से वासाणं) योऽसौ वर्षाकालस्य (चउत्थे मासे
सत्तमे पक्खे) चतुर्थः मास: सप्तमः पक्षः (कत्तिअबहुले) कार्तिकस्य कृष्णपक्षः (तस्स णं कत्तिअवहुलस्स) तस्य कार्तिककृष्णपक्षस्य (पण्णरसीपकखेणं) पञ्चदशे दिवसे (जा सा चरमा रयणी) या साचरमा रजनी (तं रयणिं च णं समणे भगवं महावीरे) तस्यां रजन्यां च श्रमणो भगवान महावीरः (कालगए) कालगतः, कायस्थितिभवस्थितिकालागतः(विइकते) संसाराद्वय तिक्रान्तः (समुजाए) समुद्यात:सम्यग्-अपुनरावृत्त्या ऊध्र्व यातः (छिन्नजाइजरामरणबंधणे) छिन्नानि जातिजरामरणवन्धनानि-जन्मजरामरणकारणानि कर्माणि येन स तथा (सिद्धे) सिद्धा-साधितार्थः (बुद्धे) बुद्ध:-तत्त्वार्थज्ञानवान (मुसे)।
दीप अनुक्रम [१२७]
Fur
F
ate
... अथ भगवंत महावीरस्य निर्वाण-कल्याणक-वर्णनं आरभ्यते
~262