________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
ROFER
प्रत
सूत्रांक [१२१] गाथा ||२..||
कल्प.सुबो-देवास्तूर्यध्वनिगीतादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति, ततो भगवान् पूर्व तावत् भणति-गौतमस्य द्रव्य-तीर्थानमा व्या०६ गुणपर्यायैस्तीर्थ अनुजानामि' इति, चूर्णाश्च तन्मस्तके क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धवृष्टिं तदुपरि श्रीवीरचतुकुर्वन्ति, गणं च भगवान् सुधर्मवामिनं धुरि व्यवस्थाप्यानुजानाति, इति गणधरवादः।(१२१)
सकानि ॥११॥ I (तेणं कालेणं)तस्मिन् काले (तेणं समएणं)तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान्
| सू. १२२ महावीरः (अहिअग्गामं निस्साए) अस्थिकग्रामस्य निश्रया (पढमं अंतरावासं) प्रथमं वर्षारानं चतुर्मासी-1 तियावत् (वासावासं उवागए) वर्षासु वसनं उपागतः (चंपंच पिट्टचंपं च निस्साए )ततः चंपायाः पृष्ठचम्पायाच निश्रया (तओ अंतरावासे) त्रीणि चतुर्मासकानि (वासावासं उवागए) वर्षावासाथै उपागतः (बेसालि नगरिं वाणिअगामं च निस्साए ) वैशाल्याः नगर्याः वाणिज्य ग्रामस्य च निश्रया (दुवालस अंतरावासे) द्वादश चतुर्मासकानि (वासावासं उवागए) वर्षावासार्थ उपागतः (रायगिहं नगरं नालंदं च बाहिरिअं नीसाए) राजगृहस्य नगरस्य नालन्दायाश्च पाहिरिकायाः निश्रया (चउद्दस अंतरावासे) चतुर्दश चतुर्मासकानि (वासावासं उवागए) वर्षावासार्थ उपागतः, तत्र नालन्दा राजगृहनगरादुत्तरस्यां दिशि बाहिरिका-शाखापुरविशेषस्तत्र चतुर्दश वर्षारावान् उपागतः (छ मिहिलाए) पटू मिथिलायर्या नगयों (दो ॥११॥ भद्दिआए ) द्वे भद्रिकायां (एगं आलंभिआए ) एक आलम्भिकायां (एगं सावस्थीए) एकं श्रावस्त्यां (एगं]NI पणिअभूमीए) एकं प्रणीतभूमी, वज्रभूम्याख्यानार्यदेशे इत्यर्थः (एगं पावाए मज्झिमाए) एकं पापायां मध्य-1| २८
दीप अनुक्रम [१२६]
For Fun
~261