________________
कल्प
सूत्र
प्रत
सूत्रांक
[१३७]
गाथा
॥२..॥
दीप
अनुक्रम [१४२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ "कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [६] ..........
मूलं [१३७] / गाथा [२...]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो
व्या० ६
॥१२३॥
----------
प्रमुखाणां (समणोवासियाणं ) श्रमणोपासकानां (तिनि सयसाहसीओ) श्रीणि लक्षाणि (अट्ठारस सहस्सा ) अष्टादश सहस्राश्च (उकोसिआ समणोवासिआणं संपया हुत्था ) उत्कृष्टा एतावती श्रमणोपा सिकानां सम्पदा अभवत्, अत्र या सुलसा श्राविका सा द्वात्रिंशत्पुत्रजननी नागभार्या रेवती च प्रभोरीषधदात्री ज्ञेया ॥ ( १३७ ) | ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( तिन्नि सया चउदसपुवीणं) त्रीणि शतानि चतुर्दशपूर्विणां, कीदृशानां ? ( अजिणाणं जिणसंकासानं ) असर्वज्ञानां परं सर्वज्ञ सदृशानां (समक्खरसन्निवाईणं) सर्वे अक्षरसन्निपाता:- अक्षरसंयोगाः ज्ञेयतया विद्यन्ते येषां ते तथा तेषां पुनः कीदृशानां ? ( जिणो विव अवित बागरमाणाणं ) जिन इवावितथं सत्यं व्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् (उकोसिआ चउदसपुवीणं संपया हुत्था ) उत्कृष्टा एतावती चतुर्द्दशपूर्विणां सम्पदा अभवत् ॥ (१३८) | (समणस्स भगवओ महावीरस्स) श्रमणस्थ भगवतो महावीरस्य (तेरस सया ओहिनाणीणं) त्रयोदश शतानि अवधिज्ञानिनां कीदृशानां १ ( अइसेसपत्ताणं ) अतिशेषाअतिशयाः आमर्षोंषध्यादिलब्धयस्तान् प्रासानां (उकोसिया ओहिनाणिसंपया हुत्था ) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पदा अभवत् ॥ (१३९) ॥ ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त सया केवलनाणीणं) सप्तै शतानि केवलज्ञानिनां (संभिन्नवर नाणदंसणघराणं) सम्भिन्नं सम्पूर्ण वरं श्रेष्ठं यत् ज्ञानं दर्शनं च तयोः धारकाणां (उक्कोसिया केवलवरनाणिणं संपया हुत्था) उत्कृष्ट एतावती केवलज्ञानि
For Frate & Personal Use Only
~271~
श्रीवीरश्रमणादिपर्वत
स. १३४१४५
२०
२५ ॥१२३॥
२८