________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [१] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत सूत्रांक
गाथा -
कल्प.सुबो- तामंतीक्ष्णबुद्धिरपि । यदुपदिशन्ति त एव, हि शुभे यथाशक्ति यतनीयम् ॥५॥ अत्र हि पूर्व नवकल्पविहार-II कल्पभेदाः व्या०१काक्रमेणोपागते योग्यक्षेत्रे साम्प्रतं च परम्परया गुर्वादिष्टे क्षेत्रे चतुर्मासीस्थिताः साधवः श्रेयोनिमितं आन-18 सन्दपुरे सभासमक्षं वाचनादनु सङ्घसमक्षं पञ्चभिर्दिवसैवभिः क्षणैः श्रीकल्पसूत्रं वाचयन्ति । तत्र कल्प
शब्देन साधूनां आचारः कथ्यते, तस्य च कल्पस्य दश भेदास्तद्यथा-आचेलक्कु १ देसि.२ सिजायर ३ रायपिंड ४ किकम्मे वय ६ जिट्ट ७ पडिक्कमणे,८ मासं ९ पजोसणाकप्पे १०॥१॥ व्याख्या-'आचेलकमिति न विद्यते चेल-वस्त्रं यस्य सोऽचेलकस्तस्य भाव आचेलक्यं, विमतवस्त्रत्वं इत्यर्थः, तच्च तीर्थेश्वराना-1 श्रित्य प्रथमान्तिमजिनयोः शक्रोपनीतदेवदूष्योपगमे सर्वदा अचेलकत्वं, अन्येषां तु सर्वदा सचेलकत्वं । यच्च किरणावलीकारेण चतुर्विशतेरपि जिनानां शक्रोपनीतदेवपिगमे अचेलकत्वं उक्तं तचिन्यम् , 'उसमेणं अरहा कोसलिए संवच्छरसाहिअं चीवरधारी होत्थ'त्ति जम्बूद्वीपप्रज्ञप्सिवचनात् 'सको अ लकखमुल्लं सुरदूसं |.१ अष्टौ शेषमासमवा एकश्चातुर्मासिकः, अभिवधिताधिकमासस्याविवक्षा । २ चक्खाणं पुरिसपुरभो अजा । कुवंति जत्थ मेरा नडपेडगसंनिहा जाणे ॥शाति संबोधप्रकरणवचनात् न साध्या व्याख्यानमात्रस्याप्यधिकारः पुरुषाणां पुरतः, न चोल्पज्ञानाः साधवः पठन्ति पार्वे तासां न च ते ता बन्दंते, पुरुषोत्तमत्व खत्रापि । ३ अणागय पंचरत्तं कडिजईत्यावश्यकागु के।। ४ असंतचेला य तित्थयरा सो || (पश्चकल्पभाष्य) असत्स्येव चेलेषु सर्वे जिना अचेला इत्यर्थः । ऋषभः अर्हन् कौश लिंकः संवत्सरं साधिकं चीवरधारी अभवत् इति।। शक्रश्च लचमूल्यं सुरदूष्यं स्थापयति सर्वजिनस्कन्धे । वीरस्य वर्षमधिकं सदापि शेषाणां तस्य स्थितिः ॥ १॥
दीप
अनुक्रम
For
F
lutelu
... अत्र 'कल्पस्य दश-भेदानां वर्णनं क्रियते
-27