________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [१] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रत सूत्रांक [१] गाथा
||-||
श्रेष्ठि देवचन्द्र लालभ्रातृ-जैनपुस्तकोद्धारे
श्रीविनयविजयोपाध्यायरचितसुबोधिकाख्यवृत्तियुतंश्रुतकेवलिश्रीभद्रबाहुखामिप्रणीतं श्रीकल्पसूत्रम्।
अपश्चिमपूर्वभृत्सकलसिद्धान्तोद्धारकेभ्यः श्रीदेवगिणिक्षमाश्रमणेभ्यो नमः । णमोअरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सवसाहणं, एसो पंचणमुक्कारो, सबपावप्पणासणो । मंगलाणं च सवेसिं, पढमं हवइ मंगलं ॥ १॥ पुरिमचरिमाण कप्पो,मंगलं वद्धमाणतित्थंमि । इह परिकहिया जिणगणहराइथेरावलि चरितं ॥१॥
प्रणम्य परमश्रेयस्करं श्रीजगदीश्वरम् । कल्पे सुबोधिकां कुर्वे, वृत्तिं बालोपकारिणीम् ॥१॥ यद्यपि बय-परा टीकाः,कल्पे सन्त्येव निपुणगणगम्याः। तदपि मायं यत्नः, फलेग्रहिः खल्पमतिबोधात् ॥ २॥ यद्यपि भानुद्युतयः सर्वेषां वस्तुयोधिका बह्वथः । तदापि महीगृहगानां प्रदीपिकैवोपकुरुते द्राक ॥३॥ नास्यामर्थविशेषो न युक्तयो नापि पद्यपाण्डित्यम् । केवलमर्थव्याख्या.वितन्यते चालबोधाय ॥ ४॥ हास्यो न स्यां सद्भिः कुर्वन्ने ।
RSaras02020100020002020
दीप
अनुक्रम
SeateEA
कल्प. सु.१॥
प्रथमं व्याख्यानं आरभ्यते
... अथ कल्पसूत्रस्य वृत्ते: आरंभ: क्रियते
~26