________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१२१] गाथा ||२..||
कल्प सपोशलभ्यस्तपसा धेष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो, यं पश्यन्ति धीरा यतयः संयतास्मान इत्यादि चतु व्या०६॥ अस्यार्थ:-एष ज्योतिर्मयः शुद्ध आत्मा सत्येन तपसा ब्रह्मचर्येण लभ्य:-ज्ञेय इत्यर्थः, एभिस्तु वेदपदैर्भूतेभ्या
पृथक आत्मा प्रतीयते, ततस्तव सन्देहः यदुत यच्छरीरं स एवात्मा अन्यो वेति, परं अयुक्तं एतत् , यस्मात् ॥११६।। विज्ञानघने'त्यादिभिरपि पदैः अस्मदक्तार्थप्रकारेण आत्मसत्ता प्रकटैय, इति तृतीयः गणधरः३॥
| पञ्चसु भूतेषु तथा,सन्दिग्धं व्यक्तसंज्ञक विबुधम् । ऊचे विभूयथास्यं वेदार्थं किं न भावयसि ? ॥१॥ ISI येन वनोपमं वै सकलं इत्येष ब्रह्मविधिरजसा विज्ञेय'इति, अस्पार्थ:-वै-निश्चितं सकलं-एतत पृथिव्या-1 | दिकं स्वमोपमं असत्, अनेन वेदवचसा तावद्भूतानां अभावः प्रतीयते, 'पृथ्वी देवता आपो देवता' इत्यादिभिस्तु भूतसत्ता प्रतीयते इति सन्देहः, परं अविचारितं एतत् , यस्मात् 'खमोपमं वै सकलं' इत्यादीनि पदानि अध्यात्मचिन्तायां कनककामिन्यादिसंयोगस्य अनित्यत्वसूचकानि, न तु भूतनिषेधपराणीति चतुर्थः गणधरः ४॥ | यो यादृशः स तादृश, इति सन्दिग्धं सुधर्मनामानम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ?॥१ २५ यता-पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वं ' इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि, तथा 'शृगालो वै||| ॥११६॥ एष जायते यः सपुरीषो दह्यते' इत्यादीनि भवान्तरवसदृश्यप्रतिपादकानि वेदपदानि दृश्यन्ते, इति तव। सन्देहः, परं नायं सुन्दरो विचारो, यस्मात् 'पुरुषो वै पुरुषत्वमश्नुते' इत्यादीनि यानि पदानि तानि मनुष्योऽपि २८
दीप अनुक्रम [१२६]
~257