________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१२१] गाथा ||२..||
आकाशस्य चन्दनादिना मण्डनं खङ्गादिना खण्डनं च न सम्भवति, तस्मात् कर्म नास्ति इति तव चेतसि
तृतीय वर्तते, परं हे अग्निभूते ! नायमर्थः समर्थः, यत इमानि पदानि पुरुषस्तुतिपराणि, यथा त्रिविधानि वेदपदानि गणधर: कानिचिद्विधिप्रतिपादकानि यथा 'खर्गकामोऽग्निहोत्रं जुहुयादि'त्यादीनि, कानिचित् अनुवादपराणि यथा द्वादश मासाः संवत्सर' इत्यादीनि, कानिचित् स्तुतिपराणि यथा'इदं पुरुष एवे'त्यादीनि, ततोऽनेन पुरुषस्य महिमा प्रतीयते, न तु कर्माद्यभावः, यथा-जले विष्णुः स्थले विष्णुः, विष्णुः पर्वतमस्तके । सर्वभूतमयोग विष्णुस्तस्माद्विष्णुमयं जगत् ॥१॥ अनेन वाक्येन विष्णोमहिमा प्रतीयते, न तु अन्यवस्तूनां अभावः, किञ्च-अमृसंस्थात्मनो मूर्सेन कर्मणा कयं अनुग्रहोपघातो, तदपि अयुक्तं, यत् अमूर्तस्यापि ज्ञानस्य मद्यादिना उपघातो, ब्राण्याद्यौषधेन च अनुग्रहो दृष्ट एव, किच-कर्म विना एका सुखी अन्यो दुःखी, एकः प्रभुरन्यः किङ्कर इत्यादि प्रत्यक्षं जगद्वैचित्र्यं कथं नाम सम्भवतीति श्रुत्वा गतसंशयः प्रवजितः । इति द्वितीयो। गणधरः २॥ | अथ वायुभूतिरपि तौ प्रबजितौ श्रुत्वा यस्य इन्द्रभूत्यग्निभूती शिष्यौ जातौ स ममापि पूज्य एव, तगच्छाम्यहमपि संशयं पृच्छामि इति सोऽप्योगतः, एवं सर्वेऽप्यागताः, भगवताऽपि सर्वेऽपि प्रतियोधिताः, तत्कमिश्चीयं-सजीवतच्छरीरे सन्दिग्धं वायुभूतिनामानम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ॥१॥ यता विज्ञानघन एवैतेभ्यो भूतेभ्य' इत्यादिवेदपदैः भूतेभ्यो जीवः पृथग् नास्ति इति प्रतीयते, तथा 'सत्येन
दीप अनुक्रम [१२६]
~256