________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [६] ........ मूलं [१२१] । गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
99
[१२१] गाथा ||२..||
सबोपयोगरूपा संज्ञा अवतिष्ठते, वर्तमानोपयोगेन तस्या नाशितत्वादिति, अपरं च स वै अयं आत्मा ज्ञानमय द्वितीय व्या०६
इत्यादि, तथा ददद, कोऽर्थः ?-दमो दानं दया इति दकारत्रयं यो वेत्ति स जीवः, किंच-विद्यमानभोक्तृक गणधरः
इदं शरीरं, भोग्यत्वात् , ओदनादिवत् इत्याचनुमानेनापि, तथा-क्षीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे ।। ॥११५॥
चंद्रकांते सुधा यद्बत् , तथाऽऽत्मागगतः पृथक् ॥१॥ एवं च प्रभुवचनैः छिन्नसंदेहः श्रीइंद्रभूतिः पंचशतपरिवारः प्रबजितः, तत्क्षणाच ' उपन्नेह वा (१) विगमेह वा (२) धुवेइ वा (३)' इति प्रभुवदनात्रिपदी माप्य द्वादशांगी रचितवान् । इति प्रथमगणधरः१॥
तं च प्रबजितं श्रुत्वा, दध्यौ तबान्धयोऽपरः । अपि जातु द्रवेदद्रिहिमानी प्रज्वलेदपि ॥१॥ वहिः शीतः स्थिरो वायुः, संभवेन तु बांधवः । हारयेदिति पप्रच्छ, लोकानश्रद्दधदू भृशम् ॥ २॥ ततश्च निश्चये जाते, चिंतयामास चेतसि । गवा जित्वा च तं धूर्त, वालयामि सहोदरम् ॥ ३॥ सोऽप्येवमागतः शीघ्र, प्रभुणाss-18 भाषितस्तथा । संदेहं तस्य चित्तस्थं, व्यक्तीकृत्यावद्विभुः ॥४॥ हे गौतमौग्निभूते ! का, संदेहस्तव कर्मणः । कथं वा वेदतत्वार्थ, विभावयसि न स्फुटम् ॥५॥स चायं-पुरुष एवेदं निं सर्व यद्भूतं यच्च भाव्यं' इत्यादि, २५ तत्र 'ग्निं' इति वाक्यालङ्कारे यद भूतं अतीतकाले यच्च भाव्यं भाविकाले तत् सर्व इदं पुरुष एव-आत्मैव, ॥११५।। एवकारः कर्मेश्वरादिनिषेधार्थः, अनेन वचनेन यन्नरामरतिर्यकपर्वतपृथ्व्यादिकं वस्तु दृश्यते तत्सचे आत्मैव, ततः कर्मनिषेधः स्फुट एव, किंच-अमूर्तस्य आत्मनो मूर्तेन कर्मणा अनुग्रह उपघातश्च कथं भवति ?, यथा २८
दीप अनुक्रम [१२६]
909a909aeaapasas
For
F
lutelu
~255