________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१२१] गाथा ||२..||
कल्प.सबो- चक्रिणः ॥१०॥ अभेद्यं किमु वजस्य, किमसाध्यं महात्मनाम् । क्षुधितस्य न किं खाय, किं न वाच्यं श्रीवीरपार्थे व्या०६।खलस्य च ॥११॥ कल्पद्रूणामदेयं किं, निर्विण्णानां किमेत्यजम् ? । गच्छामि तर्हि तस्यांते, पश्याम्येतत्परा- गमनम्
क्रमम् ॥ १२॥ तथा ममापि त्रैलोक्यजित्वरस्य महौजसः । अजेयं किमिवास्तीह, तगच्छामि जयाम्येमुम् ॥११॥ AR॥ १३ ॥ इत्यादि चितयन् प्रभुमवेक्ष्य सोपानसंस्थितो दध्यौ । किं ब्रह्मा किं विष्णुः, सदाशिव शंकर: किं
वा? ॥१४ ॥ चन्द्रः किं स न यत्कलंककलित: सूर्योऽपि नो तीव्ररुक, मेरुः किं? न स यनितांतकठिनो, विष्णुः? न यत् सोऽसितः । ब्रह्मा किं? न जरातुरः स च जरोभीकः? न यत्सोऽतनु:, ज्ञातं दोषविवर्जिता-1 खिलगुणाकीर्णोऽन्तिमस्तीर्थकृत् ॥१५॥ हेमसिंहासनासीनं, सुरराजनिषेवितम् । दृष्ट्वा वीरं जगत्पूज्यं, चिंतयामास चेतसि ।। १६॥ कर्थ मया महत्त्वं हा, रक्षणीयं पुरार्जितम् ? । प्रासाद कीलिकाहेतोभक्तुं को नाम वांछत्ति ? ॥१७॥ एकेनाविजितेनापि, मानहानिस्तु का मम? | जगजैत्रस्य किं नाम, करिष्यामि च सांप्रतम् ।। ॥ १८॥ अविचारितकारित्वमहो मे मन्ददुर्द्धियः । जगदीशावतारं यत् , जेतुमेनं समागतः ॥ १९॥ अस्याग्रेऽहं कथं वक्ष्ये ?, पार्वे यास्यामि वा कथम् ? । संकटे पतितोऽस्मीति, शिवो रक्षतु मे यशः॥ २०॥ कथंचि- २५ दपि भाग्येन, चेद्भवेदत्र मे जयः । तदा पंडितमूर्द्धन्यो, भवामि भुवनत्रये ॥२१॥ इत्यादि चिंतयन्नेव, सुधा- ॥११॥ मधुरया गिरा । आभाषितो जिनेंद्रेण, नामगोत्रोक्तिपूर्वकम् ॥ २२ ॥ हे गौतमेंद्रभूते! त्वं, सुखेनागतवानसि। इत्युक्तेऽचितयद्वेत्ति, नामापि किमसौ मम ? ॥ २३ ॥ जगत्रितयविख्यातं, को वा नाम न वेत्ति माम् ? । जन
दीप अनुक्रम [१२६]
२८
For
F
lutelu
~253