________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
...... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [१२१] गाथा ||२..||
cenesesesenel
गोधूमघरट्ट मर्दितवादिमरह वादिघमुद्गर वादिघूकभास्कर वादिसमुद्रागस्ते वादितरून्मूलनहस्तिन् वादि-18 सुरसुरेंद्र वादिगरुडगोविंद वादिजनराजान वादिकंसकाहान वादिहरिणहरे वादिज्वरधन्वंतरे वादियूथमल्ल वादिहृदयशल्य वादिगणजीपक वादिशलभदीपक वादिचक्रचूडामणे पंडितशिरोमणे विजितानेकवाद सरस्वतीलब्धप्रसाद इत्यादिविरुदबुंदमुखरितदिचःपंचभिः छात्रशतैः परिवृत इंद्रभूतिः वीरसमीपं गच्छश्चि-18 तयामास-अहो धृष्टेन अनेन किमेतत् कृतं? यदहं सर्वज्ञाटोपेन प्रकोपितः,यतः कृष्णसर्पस्य मंडूकश्चपेटां दातु-1 मुखतः । आखू रदैश्च मार्जरदंष्ट्रापाताय सादरः ॥१॥ वृषभः स्वर्गजं शृंगैः, प्रहां कांक्षति दुतम् । द्विपः पर्व-18 तपाताय, दंताभ्यां यतते रयात् ॥२॥ शशकः केसरिस्कंधकेसरां ऋष्टुमीहते । मदृष्टौ यदसौ सर्ववित्त्वं ख्यापयते जने ॥३॥ शेषशीर्षमणि लातुं, हस्तः स्वीयः प्रसारितः । सर्वज्ञाटोपतोऽनेन, यदहं परिकोपितः ॥४॥ समीराभिमुखस्थेन, दवाग्निज्वलितोऽमुना । कपिकच्छूलता देहे, सौख्यायालिंगिता ननु ॥५॥ भवतु, किंमतेन ?, अधुना निरुत्तरीकरोमि, यतः-तावगर्जति खद्योतस्तावद्गर्जति चंद्रमाः । उदिते तु सहसांशी, न खद्योतो न चंद्रमाः॥६॥ सारंगमातंगतुरंगपूगः, पलाय्यतामाशु वनादमुष्मात् । साटोपकोपस्फुटकेसरश्रीमंगाधिराजोऽयमुपेयिवान् यत् ॥ ७ ॥ मम भाग्यभराद्यद्वा, वाद्ययं समुपस्थितः । अद्य तां रसना
हमपनेष्ये विनिश्चितम् ॥ ८॥ लक्षणे मम दक्षत्वं, साहित्ये संहता मतिः। तर्के कर्कशताऽत्यक शास्त्रे नास्ति मे श्रमः ॥९॥ यमस्य मालवो दूरे, किं स्यात्? को वा वचखिनः । अपोषितो रसो? नूनं, किमजेयं चा
दीप अनुक्रम [१२६]
रडारल
For
F
lutelu
~252